अपरञ्च आ योहनोऽद्य यावत् स्वर्गराज्यं बलादाक्रान्तं भवति आक्रमिनश्च जना बलेन तदधिकुर्व्वन्ति।
मत्ती 11:13 - सत्यवेदः। Sanskrit NT in Devanagari यतो योहनं यावत् सर्व्वभविष्यद्वादिभि र्व्यवस्थया च उपदेशः प्राकाश्यत। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যতো যোহনং যাৱৎ সৰ্ৱ্ৱভৱিষ্যদ্ৱাদিভি ৰ্ৱ্যৱস্থযা চ উপদেশঃ প্ৰাকাশ্যত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যতো যোহনং যাৱৎ সর্ৱ্ৱভৱিষ্যদ্ৱাদিভি র্ৱ্যৱস্থযা চ উপদেশঃ প্রাকাশ্যত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယတော ယောဟနံ ယာဝတ် သရွွဘဝိၐျဒွါဒိဘိ ရွျဝသ္ထယာ စ ဥပဒေၑး ပြာကာၑျတ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yatO yOhanaM yAvat sarvvabhaviSyadvAdibhi rvyavasthayA ca upadEzaH prAkAzyata| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યતો યોહનં યાવત્ સર્વ્વભવિષ્યદ્વાદિભિ ર્વ્યવસ્થયા ચ ઉપદેશઃ પ્રાકાશ્યત| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yato yohanaM yAvat sarvvabhaviSyadvAdibhi rvyavasthayA ca upadezaH prAkAzyata| |
अपरञ्च आ योहनोऽद्य यावत् स्वर्गराज्यं बलादाक्रान्तं भवति आक्रमिनश्च जना बलेन तदधिकुर्व्वन्ति।
यदि यूयमिदं वाक्यं ग्रहीतुं शक्नुथ, तर्हि श्रेयः, यस्यागमनस्य वचनमास्ते सोऽयम् एलियः।
ततः स मूसाग्रन्थमारभ्य सर्व्वभविष्यद्वादिनां सर्व्वशास्त्रे स्वस्मिन् लिखिताख्यानाभिप्रायं बोधयामास।
कथयामास च मूसाव्यवस्थायां भविष्यद्वादिनां ग्रन्थेषु गीतपुस्तके च मयि यानि सर्व्वाणि वचनानि लिखितानि तदनुरूपाणि घटिष्यन्ते युष्माभिः सार्द्धं स्थित्वाहं यदेतद्वाक्यम् अवदं तदिदानीं प्रत्यक्षमभूत्।
यिरूशालम्निवासिनस्तेषाम् अधिपतयश्च तस्य यीशोः परिचयं न प्राप्य प्रतिविश्रामवारं पठ्यमानानां भविष्यद्वादिकथानाम् अभिप्रायम् अबुद्ध्वा च तस्य वधेन ताः कथाः सफला अकुर्व्वन्।
किन्तु व्यवस्थायाः पृथग् ईश्वरेण देयं यत् पुण्यं तद् व्यवस्थाया भविष्यद्वादिगणस्य च वचनैः प्रमाणीकृतं सद् इदानीं प्रकाशते।