मत्ती 10:6 - सत्यवेदः। Sanskrit NT in Devanagari इस्रायेल्गोत्रस्य हारिता ये ये मेषास्तेषामेव समीपं यात। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ইস্ৰাযেল্গোত্ৰস্য হাৰিতা যে যে মেষাস্তেষামেৱ সমীপং যাত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ইস্রাযেল্গোত্রস্য হারিতা যে যে মেষাস্তেষামেৱ সমীপং যাত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဣသြာယေလ္ဂောတြသျ ဟာရိတာ ယေ ယေ မေၐာသ္တေၐာမေဝ သမီပံ ယာတ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script isrAyElgOtrasya hAritA yE yE mESAstESAmEva samIpaM yAta| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ઇસ્રાયેલ્ગોત્રસ્ય હારિતા યે યે મેષાસ્તેષામેવ સમીપં યાત| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script isrAyelgotrasya hAritA ye ye meSAsteSAmeva samIpaM yAta| |
यतो युष्मानहं तथ्यं ब्रवीमि, स्वर्गे तेषां दूता मम स्वर्गस्थस्य पितुरास्यं नित्यं पश्यन्ति। एवं ये ये हारितास्तान् रक्षितुं मनुजपुत्र आगच्छत्।
तन्नाम्ना यिरूशालममारभ्य सर्व्वदेशे मनःपरावर्त्तनस्य पापमोचनस्य च सुसंवादः प्रचारयितव्यः,
ततः पौैलबर्णब्बावक्षोभौ कथितवन्तौ प्रथमं युष्माकं सन्निधावीश्वरीयकथायाः प्रचारणम् उचितमासीत् किन्तुं तदग्राह्यत्वकरणेन यूयं स्वान् अनन्तायुषोऽयोग्यान् दर्शयथ, एतत्कारणाद् वयम् अन्यदेशीयलोकानां समीपं गच्छामः।
किन्तु ते ऽतीव विरोधं विधाय पाषण्डीयकथां कथितवन्तस्ततः पौलो वस्त्रं धुन्वन् एतां कथां कथितवान्, युष्माकं शोणितपातापराधो युष्मान् प्रत्येव भवतु, तेनाहं निरपराधो ऽद्यारभ्य भिन्नदेशीयानां समीपं यामि।
प्रथमतो दम्मेषक्नगरे ततो यिरूशालमि सर्व्वस्मिन् यिहूदीयदेशे अन्येषु देशेषु च येेन लोका मतिं परावर्त्त्य ईश्वरं प्रति परावर्त्तयन्ते, मनःपरावर्त्तनयोग्यानि कर्म्माणि च कुर्व्वन्ति तादृशम् उपदेशं प्रचारितवान्।
अत ईश्वरो निजपुत्रं यीशुम् उत्थाप्य युष्माकं सर्व्वेषां स्वस्वपापात् परावर्त्त्य युष्मभ्यम् आशिषं दातुं प्रथमतस्तं युष्माकं निकटं प्रेषितवान्।
यतः पूर्व्वं यूयं भ्रमणकारिमेषा इवाध्वं किन्त्वधुना युष्माकम् आत्मनां पालकस्याध्यक्षस्य च समीपं प्रत्यावर्त्तिताः।