यः प्राणान् रक्षितुं चेष्टिष्यते स प्राणान् हारयिष्यति यस्तु प्राणान् हारयिष्यति सएव प्राणान् रक्षिष्यति।
मत्ती 10:39 - सत्यवेदः। Sanskrit NT in Devanagari यः स्वप्राणानवति, स तान् हारयिष्यते, यस्तु मत्कृते स्वप्राणान् हारयति, स तानवति। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যঃ স্ৱপ্ৰাণানৱতি, স তান্ হাৰযিষ্যতে, যস্তু মৎকৃতে স্ৱপ্ৰাণান্ হাৰযতি, স তানৱতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যঃ স্ৱপ্রাণানৱতি, স তান্ হারযিষ্যতে, যস্তু মৎকৃতে স্ৱপ্রাণান্ হারযতি, স তানৱতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယး သွပြာဏာနဝတိ, သ တာန် ဟာရယိၐျတေ, ယသ္တု မတ္ကၖတေ သွပြာဏာန် ဟာရယတိ, သ တာနဝတိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yaH svaprANAnavati, sa tAn hArayiSyatE, yastu matkRtE svaprANAn hArayati, sa tAnavati| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યઃ સ્વપ્રાણાનવતિ, સ તાન્ હારયિષ્યતે, યસ્તુ મત્કૃતે સ્વપ્રાણાન્ હારયતિ, સ તાનવતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yaH svaprANAnavati, sa tAn hArayiSyate, yastu matkRte svaprANAn hArayati, sa tAnavati| |
यः प्राणान् रक्षितुं चेष्टिष्यते स प्राणान् हारयिष्यति यस्तु प्राणान् हारयिष्यति सएव प्राणान् रक्षिष्यति।
यतो यः कश्चित् स्वप्राणान् रिरक्षिषति स तान् हारयिष्यति, यः कश्चिन् मदर्थं प्राणान् हारयिष्यति स तान् रक्षिष्यति।
यो जनेा निजप्राणान् प्रियान् जानाति स तान् हारयिष्यति किन्तु येा जन इहलोके निजप्राणान् अप्रियान् जानाति सेानन्तायुः प्राप्तुं तान् रक्षिष्यति।
त्वया यो यः क्लेशः सोढव्यस्तस्मात् मा भैषीः पश्य शयतानो युष्माकं परीक्षार्थं कांश्चित् कारायां निक्षेप्स्यति दश दिनानि यावत् क्लेशो युष्मासु वर्त्तिष्यते च। त्वं मृत्युपर्य्यन्तं विश्वास्यो भव तेनाहं जीवनकिरीटं तुभ्यं दास्यामि।