ततो यीशुरुवाच, त्वं सर्व्वान्तःकरणैः सर्व्वप्राणैः सर्व्वचित्तैश्च साकं प्रभौ परमेश्वरे प्रीयस्व,
मत्ती 10:37 - सत्यवेदः। Sanskrit NT in Devanagari यश्च सुते सुतायां वा मत्तोधिकं प्रीयते, सेापि न मदर्हः। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যশ্চ সুতে সুতাযাং ৱা মত্তোধিকং প্ৰীযতে, সেाপি ন মদৰ্হঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যশ্চ সুতে সুতাযাং ৱা মত্তোধিকং প্রীযতে, সেाপি ন মদর্হঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယၑ္စ သုတေ သုတာယာံ ဝါ မတ္တောဓိကံ ပြီယတေ, သေाပိ န မဒရှး၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yazca sutE sutAyAM vA mattOdhikaM prIyatE, sEाpi na madarhaH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યશ્ચ સુતે સુતાયાં વા મત્તોધિકં પ્રીયતે, સેाપિ ન મદર્હઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yazca sute sutAyAM vA mattodhikaM prIyate, seाpi na madarhaH| |
ततो यीशुरुवाच, त्वं सर्व्वान्तःकरणैः सर्व्वप्राणैः सर्व्वचित्तैश्च साकं प्रभौ परमेश्वरे प्रीयस्व,
ततः स निजदासेयान् बभाषे, विवाहीयं भोज्यमासादितमास्ते, किन्तु निमन्त्रिता जना अयोग्याः।
यः कश्चिन् मम समीपम् आगत्य स्वस्य माता पिता पत्नी सन्ताना भ्रातरो भगिम्यो निजप्राणाश्च, एतेभ्यः सर्व्वेभ्यो मय्यधिकं प्रेम न करोति, स मम शिष्यो भवितुं न शक्ष्यति।
किन्तु ये तज्जगत्प्राप्तियोग्यत्वेन गणितां भविष्यन्ति श्मशानाच्चोत्थास्यन्ति ते न विवहन्ति वाग्दत्ताश्च न भवन्ति,
यथा यूयम् एतद्भाविघटना उत्तर्त्तुं मनुजसुतस्य सम्मुखे संस्थातुञ्च योग्या भवथ कारणादस्मात् सावधानाः सन्तो निरन्तरं प्रार्थयध्वं।
तथापि यैः स्ववासांसि न कलङ्कितानि तादृशाः कतिपयलोकाः सार्द्दिनगरे ऽपि तव विद्यन्ते ते शुभ्रपरिच्छदै र्मम सङ्गे गमनागमने करिष्यन्ति यतस्ते योग्याः।