किन्तु विश्वासहीना यिहूदीया अन्यदेशीयलोकान् कुप्रवृत्तिं ग्राहयित्वा भ्रातृगणं प्रति तेषां वैरं जनितवन्तः।
मत्ती 10:34 - सत्यवेदः। Sanskrit NT in Devanagari पितृमातृश्चश्रूभिः साकं सुतसुताबधू र्विरोधयितुञ्चागतेास्मि। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script পিতৃমাতৃশ্চশ্ৰূভিঃ সাকং সুতসুতাবধূ ৰ্ৱিৰোধযিতুঞ্চাগতেाস্মি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script পিতৃমাতৃশ্চশ্রূভিঃ সাকং সুতসুতাবধূ র্ৱিরোধযিতুঞ্চাগতেाস্মি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပိတၖမာတၖၑ္စၑြူဘိး သာကံ သုတသုတာဗဓူ ရွိရောဓယိတုဉ္စာဂတေाသ္မိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script pitRmAtRzcazrUbhiH sAkaM sutasutAbadhU rvirOdhayitunjcAgatEाsmi| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પિતૃમાતૃશ્ચશ્રૂભિઃ સાકં સુતસુતાબધૂ ર્વિરોધયિતુઞ્ચાગતેाસ્મિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script pitRmAtRzcazrUbhiH sAkaM sutasutAbadhU rvirodhayituJcAgateाsmi| |
किन्तु विश्वासहीना यिहूदीया अन्यदेशीयलोकान् कुप्रवृत्तिं ग्राहयित्वा भ्रातृगणं प्रति तेषां वैरं जनितवन्तः।
किन्तु कियन्तो लोका यिहूदीयानां सपक्षाः कियन्तो लोकाः प्रेरितानां सपक्षा जाताः, अतो नागरिकजननिवहमध्ये भिन्नवाक्यत्वम् अभवत्।
एतादृश्यां कथायां कथितायां सत्यां यिहूदिनः परस्परं बहुविचारं कुर्व्वन्तो गतवन्तः।
ततो ऽरुणवर्णो ऽपर एको ऽश्वो निर्गतवान् तदारोहिणि पृथिवीतः शान्त्यपहरणस्य लोकानां मध्ये परस्परं प्रतिघातोत्पादनस्य च सामर्थ्यं समर्पितम्, एको बृहत्खङ्गो ऽपि तस्मा अदायि।