विहायसो विहङ्गमान् विलोकयत; तै र्नोप्यते न कृत्यते भाण्डागारे न सञ्चीयतेऽपि; तथापि युष्माकं स्वर्गस्थः पिता तेभ्य आहारं वितरति।
मत्ती 10:31 - सत्यवेदः। Sanskrit NT in Devanagari अतो मा बिभीत, यूयं बहुचटकेभ्यो बहुमूल्याः। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অতো মা বিভীত, যূযং বহুচটকেভ্যো বহুমূল্যাঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অতো মা বিভীত, যূযং বহুচটকেভ্যো বহুমূল্যাঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အတော မာ ဗိဘီတ, ယူယံ ဗဟုစဋကေဘျော ဗဟုမူလျား၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script atO mA bibhIta, yUyaM bahucaTakEbhyO bahumUlyAH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અતો મા બિભીત, યૂયં બહુચટકેભ્યો બહુમૂલ્યાઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ato mA bibhIta, yUyaM bahucaTakebhyo bahumUlyAH| |
विहायसो विहङ्गमान् विलोकयत; तै र्नोप्यते न कृत्यते भाण्डागारे न सञ्चीयतेऽपि; तथापि युष्माकं स्वर्गस्थः पिता तेभ्य आहारं वितरति।
काकपक्षिणां कार्य्यं विचारयत, ते न वपन्ति शस्यानि च न छिन्दन्ति, तेषां भाण्डागाराणि न सन्ति कोषाश्च न सन्ति, तथापीश्वरस्तेभ्यो भक्ष्याणि ददाति, यूयं पक्षिभ्यः श्रेष्ठतरा न किं?