ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 10:13 - सत्यवेदः। Sanskrit NT in Devanagari

यदि स योग्यपात्रं भवति, तर्हि तत्कल्याणं तस्मै भविष्यति, नोचेत् साशीर्युष्मभ्यमेव भविष्यति।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

যদি স যোগ্যপাত্ৰং ভৱতি, তৰ্হি তৎকল্যাণং তস্মৈ ভৱিষ্যতি, নোচেৎ সাশীৰ্যুষ্মভ্যমেৱ ভৱিষ্যতি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

যদি স যোগ্যপাত্রং ভৱতি, তর্হি তৎকল্যাণং তস্মৈ ভৱিষ্যতি, নোচেৎ সাশীর্যুষ্মভ্যমেৱ ভৱিষ্যতি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ယဒိ သ ယောဂျပါတြံ ဘဝတိ, တရှိ တတ္ကလျာဏံ တသ္မဲ ဘဝိၐျတိ, နောစေတ် သာၑီရျုၐ္မဘျမေဝ ဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

yadi sa yOgyapAtraM bhavati, tarhi tatkalyANaM tasmai bhaviSyati, nOcEt sAzIryuSmabhyamEva bhaviSyati|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

યદિ સ યોગ્યપાત્રં ભવતિ, તર્હિ તત્કલ્યાણં તસ્મૈ ભવિષ્યતિ, નોચેત્ સાશીર્યુષ્મભ્યમેવ ભવિષ્યતિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

yadi sa yogyapAtraM bhavati, tarhi tatkalyANaM tasmai bhaviSyati, nocet sAzIryuSmabhyameva bhaviSyati|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 10:13
5 अन्तरसन्दर्भाः  

यदा यूयं तद्गेहं प्रविशथ, तदा तमाशिषं वदत।


किन्तु ये जना युष्माकमातिथ्यं न विदधति युष्माकं कथाञ्च न शृण्वन्ति तेषां गेहात् पुराद्वा प्रस्थानकाले स्वपदूलीः पातयत।


तस्मात् तस्मिन् निवेशने यदि मङ्गलपात्रं स्थास्यति तर्हि तन्मङ्गलं तस्य भविष्यति, नोचेत् युष्मान् प्रति परावर्त्तिष्यते।


वयम् एकेषां मृत्यवे मृत्युगन्धा अपरेषाञ्च जीवनाय जीवनगन्धा भवामः, किन्त्वेतादृशकर्म्मसाधने कः समर्थोऽस्ति?