मत्ती 1:2 - सत्यवेदः। Sanskrit NT in Devanagari इब्राहीमः पुत्र इस्हाक् तस्य पुत्रो याकूब् तस्य पुत्रो यिहूदास्तस्य भ्रातरश्च। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ইব্ৰাহীমঃ পুত্ৰ ইস্হাক্ তস্য পুত্ৰো যাকূব্ তস্য পুত্ৰো যিহূদাস্তস্য ভ্ৰাতৰশ্চ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ইব্রাহীমঃ পুত্র ইস্হাক্ তস্য পুত্রো যাকূব্ তস্য পুত্রো যিহূদাস্তস্য ভ্রাতরশ্চ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဣဗြာဟီမး ပုတြ ဣသှာက် တသျ ပုတြော ယာကူဗ် တသျ ပုတြော ယိဟူဒါသ္တသျ ဘြာတရၑ္စ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script ibrAhImaH putra ishAk tasya putrO yAkUb tasya putrO yihUdAstasya bhrAtarazca| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ઇબ્રાહીમઃ પુત્ર ઇસ્હાક્ તસ્ય પુત્રો યાકૂબ્ તસ્ય પુત્રો યિહૂદાસ્તસ્ય ભ્રાતરશ્ચ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ibrAhImaH putra ishAk tasya putro yAkUb tasya putro yihUdAstasya bhrAtarazca| |
तस्माद् यिहूदातस्तामरो गर्भे पेरस्सेरहौ जज्ञाते, तस्य पेरसः पुत्रो हिष्रोण् तस्य पुत्रो ऽराम्।
पश्चात् स तस्मै त्वक्छेदस्य नियमं दत्तवान्, अत इस्हाकनाम्नि इब्राहीम एकपुत्रे जाते, अष्टमदिने तस्य त्वक्छेदम् अकरोत्। तस्य इस्हाकः पुत्रो याकूब्, ततस्तस्य याकूबोऽस्माकं द्वादश पूर्व्वपुरुषा अजायन्त।
अपरञ्च विश्वासेन सारा वयोतिक्रान्ता सन्त्यपि गर्भधारणाय शक्तिं प्राप्य पुत्रवत्यभवत्, यतः सा प्रतिज्ञाकारिणं विश्वास्यम् अमन्यत।
वस्तुतस्तु यं वंशमधि मूसा याजकत्वस्यैकां कथामपि न कथितवान् तस्मिन् यिहूदावंशेऽस्माकं प्रभु र्जन्म गृहीतवान् इति सुस्पष्टं।
अर्थतो यिहूदावंशे द्वादशसहस्राणि रूबेणवंशे द्वादशसहस्राणि गादवंशे द्वादशसहस्राणि,