युयं मेदिन्यां लवणरूपाः, किन्तु यदि लवणस्य लवणत्वम् अपयाति, तर्हि तत् केन प्रकारेण स्वादुयुक्तं भविष्यति? तत् कस्यापि कार्य्यस्यायोग्यत्वात् केवलं बहिः प्रक्षेप्तुं नराणां पदतलेन दलयितुञ्च योग्यं भवति।
मार्क 9:49 - सत्यवेदः। Sanskrit NT in Devanagari यथा सर्व्वो बलि र्लवणाक्तः क्रियते तथा सर्व्वो जनो वह्निरूपेण लवणाक्तः कारिष्यते। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যথা সৰ্ৱ্ৱো বলি ৰ্লৱণাক্তঃ ক্ৰিযতে তথা সৰ্ৱ্ৱো জনো ৱহ্নিৰূপেণ লৱণাক্তঃ কাৰিষ্যতে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যথা সর্ৱ্ৱো বলি র্লৱণাক্তঃ ক্রিযতে তথা সর্ৱ্ৱো জনো ৱহ্নিরূপেণ লৱণাক্তঃ কারিষ্যতে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယထာ သရွွော ဗလိ ရ္လဝဏာက္တး ကြိယတေ တထာ သရွွော ဇနော ဝဟ္နိရူပေဏ လဝဏာက္တး ကာရိၐျတေ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yathA sarvvO bali rlavaNAktaH kriyatE tathA sarvvO janO vahnirUpENa lavaNAktaH kAriSyatE| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યથા સર્વ્વો બલિ ર્લવણાક્તઃ ક્રિયતે તથા સર્વ્વો જનો વહ્નિરૂપેણ લવણાક્તઃ કારિષ્યતે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yathA sarvvo bali rlavaNAktaH kriyate tathA sarvvo jano vahnirUpeNa lavaNAktaH kAriSyate| |
युयं मेदिन्यां लवणरूपाः, किन्तु यदि लवणस्य लवणत्वम् अपयाति, तर्हि तत् केन प्रकारेण स्वादुयुक्तं भविष्यति? तत् कस्यापि कार्य्यस्यायोग्यत्वात् केवलं बहिः प्रक्षेप्तुं नराणां पदतलेन दलयितुञ्च योग्यं भवति।
तस्मिन ऽनिर्व्वाणवह्नौ नरके द्विनेत्रस्य तव निक्षेपाद् एकनेत्रवत ईश्वरराज्ये प्रवेशस्तव क्षेमं।
लवणं भद्रं किन्तु यदि लवणे स्वादुता न तिष्ठति, तर्हि कथम् आस्वाद्युक्तं करिष्यथ? यूयं लवणयुक्ता भवत परस्परं प्रेम कुरुत।