पश्चात् स वामस्थितान् जनान् वदिष्यति, रे शापग्रस्ताः सर्व्वे, शैताने तस्य दूतेभ्यश्च योऽनन्तवह्निरासादित आस्ते, यूयं मदन्तिकात् तमग्निं गच्छत।
मार्क 9:48 - सत्यवेदः। Sanskrit NT in Devanagari तस्मिन ऽनिर्व्वाणवह्नौ नरके द्विनेत्रस्य तव निक्षेपाद् एकनेत्रवत ईश्वरराज्ये प्रवेशस्तव क्षेमं। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তস্মিন ঽনিৰ্ৱ্ৱাণৱহ্নৌ নৰকে দ্ৱিনেত্ৰস্য তৱ নিক্ষেপাদ্ একনেত্ৰৱত ঈশ্ৱৰৰাজ্যে প্ৰৱেশস্তৱ ক্ষেমং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তস্মিন ঽনির্ৱ্ৱাণৱহ্নৌ নরকে দ্ৱিনেত্রস্য তৱ নিক্ষেপাদ্ একনেত্রৱত ঈশ্ৱররাজ্যে প্রৱেশস্তৱ ক্ষেমং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တသ္မိန 'နိရွွာဏဝဟ္နော် နရကေ ဒွိနေတြသျ တဝ နိက္ၐေပါဒ် ဧကနေတြဝတ ဤၑွရရာဇျေ ပြဝေၑသ္တဝ က္ၐေမံ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tasmina 'nirvvANavahnau narakE dvinEtrasya tava nikSEpAd EkanEtravata IzvararAjyE pravEzastava kSEmaM| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તસ્મિન ઽનિર્વ્વાણવહ્નૌ નરકે દ્વિનેત્રસ્ય તવ નિક્ષેપાદ્ એકનેત્રવત ઈશ્વરરાજ્યે પ્રવેશસ્તવ ક્ષેમં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tasmina 'nirvvANavahnau narake dvinetrasya tava nikSepAd ekanetravata IzvararAjye pravezastava kSemaM| |
पश्चात् स वामस्थितान् जनान् वदिष्यति, रे शापग्रस्ताः सर्व्वे, शैताने तस्य दूतेभ्यश्च योऽनन्तवह्निरासादित आस्ते, यूयं मदन्तिकात् तमग्निं गच्छत।
तस्य कारे सूर्प आस्ते, स स्वीयशस्यानि सम्यक् प्रस्फोट्य निजान् सकलगोधूमान् संगृह्य भाण्डागारे स्थापयिष्यति, किंन्तु सर्व्वाणि वुषाण्यनिर्व्वाणवह्निना दाहयिष्यति।
यथा सर्व्वो बलि र्लवणाक्तः क्रियते तथा सर्व्वो जनो वह्निरूपेण लवणाक्तः कारिष्यते।
अपरञ्च तस्य हस्ते शूर्प आस्ते स स्वशस्यानि शुद्धरूपं प्रस्फोट्य गोधूमान् सर्व्वान् भाण्डागारे संग्रहीष्यति किन्तु बूषाणि सर्व्वाण्यनिर्व्वाणवह्निना दाहयिष्यति।