तस्मात् तव करश्चरणो वा यदि त्वां बाधते, तर्हि तं छित्त्वा निक्षिप, द्विकरस्य द्विपदस्य वा तवानप्तवह्नौ निक्षेपात्, खञ्जस्य वा छिन्नहस्तस्य तव जीवने प्रवेशो वरं।
मार्क 9:45 - सत्यवेदः। Sanskrit NT in Devanagari यदि तव पादो विघ्नं जनयति तर्हि तं छिन्धि, अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যদি তৱ পাদো ৱিঘ্নং জনযতি তৰ্হি তং ছিন্ধি, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যদি তৱ পাদো ৱিঘ্নং জনযতি তর্হি তং ছিন্ধি, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယဒိ တဝ ပါဒေါ ဝိဃ္နံ ဇနယတိ တရှိ တံ ဆိန္ဓိ, satyavEdaH| Sanskrit Bible (NT) in Cologne Script yadi tava pAdO vighnaM janayati tarhi taM chindhi, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યદિ તવ પાદો વિઘ્નં જનયતિ તર્હિ તં છિન્ધિ, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yadi tava pAdo vighnaM janayati tarhi taM chindhi, |
तस्मात् तव करश्चरणो वा यदि त्वां बाधते, तर्हि तं छित्त्वा निक्षिप, द्विकरस्य द्विपदस्य वा तवानप्तवह्नौ निक्षेपात्, खञ्जस्य वा छिन्नहस्तस्य तव जीवने प्रवेशो वरं।
किन्त्वहं युष्मान् वदामि, यः कश्चित् कारणं विना निजभ्रात्रे कुप्यति, स विचारसभायां दण्डार्हो भविष्यति; यः कश्चिच्च स्वीयसहजं निर्ब्बोधं वदति, स महासभायां दण्डार्हो भविष्यति; पुनश्च त्वं मूढ इति वाक्यं यदि कश्चित् स्वीयभ्रातरं वक्ति, तर्हि नरकाग्नौ स दण्डार्हो भविष्यति।
यस्मात् यत्र कीटा न म्रियन्ते वह्निश्च न निर्व्वाति, तस्मिन् अनिर्व्वाणानलनरके करद्वयवस्तव गमनात् करहीनस्य स्वर्गप्रवेशस्तव क्षेमं।
यतो यत्र कीटा न म्रियन्ते वह्निश्च न निर्व्वाति, तस्मिन् ऽनिर्व्वाणवह्नौ नरके द्विपादवतस्तव निक्षेपात् पादहीनस्य स्वर्गप्रवेशस्तव क्षेमं।