मार्क 9:28 - सत्यवेदः। Sanskrit NT in Devanagari अथ यीशौ गृहं प्रविष्टे शिष्या गुप्तं तं पप्रच्छुः, वयमेनं भूतं त्याजयितुं कुतो न शक्ताः? अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অথ যীশৌ গৃহং প্ৰৱিষ্টে শিষ্যা গুপ্তং তং পপ্ৰচ্ছুঃ, ৱযমেনং ভূতং ত্যাজযিতুং কুতো ন শক্তাঃ? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অথ যীশৌ গৃহং প্রৱিষ্টে শিষ্যা গুপ্তং তং পপ্রচ্ছুঃ, ৱযমেনং ভূতং ত্যাজযিতুং কুতো ন শক্তাঃ? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အထ ယီၑော် ဂၖဟံ ပြဝိၐ္ဋေ ၑိၐျာ ဂုပ္တံ တံ ပပြစ္ဆုး, ဝယမေနံ ဘူတံ တျာဇယိတုံ ကုတော န ၑက္တား? satyavEdaH| Sanskrit Bible (NT) in Cologne Script atha yIzau gRhaM praviSTE ziSyA guptaM taM papracchuH, vayamEnaM bhUtaM tyAjayituM kutO na zaktAH? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અથ યીશૌ ગૃહં પ્રવિષ્ટે શિષ્યા ગુપ્તં તં પપ્રચ્છુઃ, વયમેનં ભૂતં ત્યાજયિતું કુતો ન શક્તાઃ? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script atha yIzau gRhaM praviSTe ziSyA guptaM taM papracchuH, vayamenaM bhUtaM tyAjayituM kuto na zaktAH? |
सर्व्वान् मनुजान् विसृज्य यीशौ गृहं प्रविष्टे तच्छिष्या आगत्य यीशवे कथितवन्तः, क्षेत्रस्य वन्ययवसीयदृष्टान्तकथाम् भवान अस्मान् स्पष्टीकृत्य वदतु।
तदनन्तरं यीशै कतिपयदिनानि विलम्ब्य पुनः कफर्नाहूम्नगरं प्रविष्टे स गृह आस्त इति किंवदन्त्या तत्क्षणं तत्समीपं बहवो लोका आगत्य समुपतस्थुः,
अनन्तरं ते निवेशनं गताः, किन्तु तत्रापि पुनर्महान् जनसमागमो ऽभवत् तस्मात्ते भोक्तुमप्यवकाशं न प्राप्ताः।
तदनन्तरं निर्जनसमये तत्सङ्गिनो द्वादशशिष्याश्च तं तद्दृष्टान्तवाक्यस्यार्थं पप्रच्छुः।
दृष्टान्तं विना कामपि कथां तेभ्यो न कथितवान् पश्चान् निर्जने स शिष्यान् सर्व्वदृष्टान्तार्थं बोधितवान्।
ततः स लोकान् हित्वा गृहमध्यं प्रविष्टस्तदा शिष्यास्तदृष्टान्तवाक्यार्थं पप्रच्छुः।