अनन्तरं लोकै स्तत्समीपम् आनीतो भूतग्रस्तान्धमूकैकमनुजस्तेन स्वस्थीकृतः, ततः सोऽन्धो मूको द्रष्टुं वक्तुञ्चारब्धवान्।
मार्क 9:25 - सत्यवेदः। Sanskrit NT in Devanagari अथ यीशु र्लोकसङ्घं धावित्वायान्तं दृष्ट्वा तमपूतभूतं तर्जयित्वा जगाद, रे बधिर मूक भूत त्वमेतस्माद् बहिर्भव पुनः कदापि माश्रयैनं त्वामहम् इत्यादिशामि। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অথ যীশু ৰ্লোকসঙ্ঘং ধাৱিৎৱাযান্তং দৃষ্ট্ৱা তমপূতভূতং তৰ্জযিৎৱা জগাদ, ৰে বধিৰ মূক ভূত ৎৱমেতস্মাদ্ বহিৰ্ভৱ পুনঃ কদাপি মাশ্ৰযৈনং ৎৱামহম্ ইত্যাদিশামি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অথ যীশু র্লোকসঙ্ঘং ধাৱিৎৱাযান্তং দৃষ্ট্ৱা তমপূতভূতং তর্জযিৎৱা জগাদ, রে বধির মূক ভূত ৎৱমেতস্মাদ্ বহির্ভৱ পুনঃ কদাপি মাশ্রযৈনং ৎৱামহম্ ইত্যাদিশামি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အထ ယီၑု ရ္လောကသင်္ဃံ ဓာဝိတွာယာန္တံ ဒၖၐ္ဋွာ တမပူတဘူတံ တရ္ဇယိတွာ ဇဂါဒ, ရေ ဗဓိရ မူက ဘူတ တွမေတသ္မာဒ် ဗဟိရ္ဘဝ ပုနး ကဒါပိ မာၑြယဲနံ တွာမဟမ် ဣတျာဒိၑာမိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script atha yIzu rlOkasagghaM dhAvitvAyAntaM dRSTvA tamapUtabhUtaM tarjayitvA jagAda, rE badhira mUka bhUta tvamEtasmAd bahirbhava punaH kadApi mAzrayainaM tvAmaham ityAdizAmi| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અથ યીશુ ર્લોકસઙ્ઘં ધાવિત્વાયાન્તં દૃષ્ટ્વા તમપૂતભૂતં તર્જયિત્વા જગાદ, રે બધિર મૂક ભૂત ત્વમેતસ્માદ્ બહિર્ભવ પુનઃ કદાપિ માશ્રયૈનં ત્વામહમ્ ઇત્યાદિશામિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script atha yIzu rlokasaGghaM dhAvitvAyAntaM dRSTvA tamapUtabhUtaM tarjayitvA jagAda, re badhira mUka bhUta tvametasmAd bahirbhava punaH kadApi mAzrayainaM tvAmaham ityAdizAmi| |
अनन्तरं लोकै स्तत्समीपम् आनीतो भूतग्रस्तान्धमूकैकमनुजस्तेन स्वस्थीकृतः, ततः सोऽन्धो मूको द्रष्टुं वक्तुञ्चारब्धवान्।
ततस्तत्क्षणं तद्बालकस्य पिता प्रोच्चै रूवन् साश्रुनेत्रः प्रोवाच, प्रभो प्रत्येमि ममाप्रत्ययं प्रतिकुरु।
तदा स भूतश्चीत्शब्दं कृत्वा तमापीड्य बहिर्जजाम, ततो बालको मृतकल्पो बभूव तस्मादयं मृतइत्यनेके कथयामासुः।
अनन्तरं यीशुना कस्माच्चिद् एकस्मिन् मूकभूते त्याजिते सति स भूतत्यक्तो मानुषो वाक्यं वक्तुम् आरेभे; ततो लोकाः सकला आश्चर्य्यं मेनिरे।
तदा यीशुस्तं तर्जयित्वावदत् मौनी भव इतो बहिर्भव; ततः सोमेध्यभूतस्तं मध्यस्थाने पातयित्वा किञ्चिदप्यहिंसित्वा तस्माद् बहिर्गतवान्।
ततो भूता बहुभ्यो निर्गत्य चीत्शब्दं कृत्वा च बभाषिरे त्वमीश्वरस्य पुत्रोऽभिषिक्तत्राता; किन्तु सोभिषिक्तत्रातेति ते विविदुरेतस्मात् कारणात् तान् तर्जयित्वा तद्वक्तुं निषिषेध।
यतः स तं मानुषं त्यक्त्वा यातुम् अमेध्यभूतम् आदिदेश; स भूतस्तं मानुषम् असकृद् दधार तस्माल्लोकाः शृङ्खलेन निगडेन च बबन्धुः; स तद् भंक्त्वा भूतवशत्वात् मध्येप्रान्तरं ययौ।
ततस्तस्मिन्नागतमात्रे भूतस्तं भूमौ पातयित्वा विददार; तदा यीशुस्तममेध्यं भूतं तर्जयित्वा बालकं स्वस्थं कृत्वा तस्य पितरि समर्पयामास।
सा कन्या बहुदिनानि तादृशम् अकरोत् तस्मात् पौलो दुःखितः सन् मुखं परावर्त्य तं भूतमवदद्, अहं यीशुख्रीष्टस्य नाम्ना त्वामाज्ञापयामि त्वमस्या बहिर्गच्छ; तेनैव तत्क्षणात् स भूतस्तस्या बहिर्गतः।
किन्तु प्रधानदिव्यदूतो मीखायेलो यदा मूससो देहे शयतानेन विवदमानः समभाषत तदा तिस्मन् निन्दारूपं दण्डं समर्पयितुं साहसं न कृत्वाकथयत् प्रभुस्त्वां भर्त्सयतां।