मार्क 9:23 - सत्यवेदः। Sanskrit NT in Devanagari तदा यीशुस्तमवदत् यदि प्रत्येतुं शक्नोषि तर्हि प्रत्ययिने जनाय सर्व्वं साध्यम्। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা যীশুস্তমৱদৎ যদি প্ৰত্যেতুং শক্নোষি তৰ্হি প্ৰত্যযিনে জনায সৰ্ৱ্ৱং সাধ্যম্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা যীশুস্তমৱদৎ যদি প্রত্যেতুং শক্নোষি তর্হি প্রত্যযিনে জনায সর্ৱ্ৱং সাধ্যম্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ ယီၑုသ္တမဝဒတ် ယဒိ ပြတျေတုံ ၑက္နောၐိ တရှိ ပြတျယိနေ ဇနာယ သရွွံ သာဓျမ်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA yIzustamavadat yadi pratyEtuM zaknOSi tarhi pratyayinE janAya sarvvaM sAdhyam| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા યીશુસ્તમવદત્ યદિ પ્રત્યેતું શક્નોષિ તર્હિ પ્રત્યયિને જનાય સર્વ્વં સાધ્યમ્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA yIzustamavadat yadi pratyetuM zaknoSi tarhi pratyayine janAya sarvvaM sAdhyam| |
युष्मानहं यथार्थं वदामि कोपि यद्येतद्गिरिं वदति, त्वमुत्थाय गत्वा जलधौ पत, प्रोक्तमिदं वाक्यमवश्यं घटिष्यते, मनसा किमपि न सन्दिह्य चेदिदं विश्वसेत् तर्हि तस्य वाक्यानुसारेण तद् घटिष्यते।
भूतोयं तं नाशयितुं बहुवारान् वह्नौ जले च न्यक्षिपत् किन्तु यदि भवान किमपि कर्त्तां शक्नोति तर्हि दयां कृत्वास्मान् उपकरोतु।
ततस्तत्क्षणं तद्बालकस्य पिता प्रोच्चै रूवन् साश्रुनेत्रः प्रोवाच, प्रभो प्रत्येमि ममाप्रत्ययं प्रतिकुरु।
प्रभुरुवाच, यदि युष्माकं सर्षपैकप्रमाणो विश्वासोस्ति तर्हि त्वं समूलमुत्पाटितो भूत्वा समुद्रे रोपितो भव कथायाम् एतस्याम् एतदुडुम्बराय कथितायां स युष्माकमाज्ञावहो भविष्यति।
तदा यीशुरवादीत्, यदि विश्वसिषि तर्हीश्वरस्य महिमप्रकाशं द्रक्ष्यसि कथामिमां किं तुभ्यं नाकथयं?
एतस्मिन् समये पौलस्तम्प्रति दृष्टिं कृत्वा तस्य स्वास्थ्ये विश्वासं विदित्वा प्रोच्चैः कथितवान्
किन्तु विश्वासं विना कोऽपीश्वराय रोचितुं न शक्नोति यत ईश्वरोऽस्ति स्वान्वेषिलोकेभ्यः पुरस्कारं ददाति चेतिकथायाम् ईश्वरशरणागतै र्विश्वसितव्यं।