यीशुस्तत्क्षणात् करं प्रसार्य्य तं धरन् उक्तवान्, ह स्तोकप्रत्ययिन् त्वं कुतः समशेथाः?
मार्क 9:22 - सत्यवेदः। Sanskrit NT in Devanagari भूतोयं तं नाशयितुं बहुवारान् वह्नौ जले च न्यक्षिपत् किन्तु यदि भवान किमपि कर्त्तां शक्नोति तर्हि दयां कृत्वास्मान् उपकरोतु। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ভূতোযং তং নাশযিতুং বহুৱাৰান্ ৱহ্নৌ জলে চ ন্যক্ষিপৎ কিন্তু যদি ভৱান কিমপি কৰ্ত্তাং শক্নোতি তৰ্হি দযাং কৃৎৱাস্মান্ উপকৰোতু| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ভূতোযং তং নাশযিতুং বহুৱারান্ ৱহ্নৌ জলে চ ন্যক্ষিপৎ কিন্তু যদি ভৱান কিমপি কর্ত্তাং শক্নোতি তর্হি দযাং কৃৎৱাস্মান্ উপকরোতু| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဘူတောယံ တံ နာၑယိတုံ ဗဟုဝါရာန် ဝဟ္နော် ဇလေ စ နျက္ၐိပတ် ကိန္တု ယဒိ ဘဝါန ကိမပိ ကရ္တ္တာံ ၑက္နောတိ တရှိ ဒယာံ ကၖတွာသ္မာန် ဥပကရောတု၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script bhUtOyaM taM nAzayituM bahuvArAn vahnau jalE ca nyakSipat kintu yadi bhavAna kimapi karttAM zaknOti tarhi dayAM kRtvAsmAn upakarOtu| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ભૂતોયં તં નાશયિતું બહુવારાન્ વહ્નૌ જલે ચ ન્યક્ષિપત્ કિન્તુ યદિ ભવાન કિમપિ કર્ત્તાં શક્નોતિ તર્હિ દયાં કૃત્વાસ્માન્ ઉપકરોતુ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script bhUtoyaM taM nAzayituM bahuvArAn vahnau jale ca nyakSipat kintu yadi bhavAna kimapi karttAM zaknoti tarhi dayAM kRtvAsmAn upakarotu| |
यीशुस्तत्क्षणात् करं प्रसार्य्य तं धरन् उक्तवान्, ह स्तोकप्रत्ययिन् त्वं कुतः समशेथाः?
हे प्रभो, मत्पुत्रं प्रति कृपां विदधातु, सोपस्मारामयेन भृशं व्यथितः सन् पुनः पुन र्वह्नौ मुहु र्जलमध्ये पतति।
तदानीं यीशुस्तौ प्रति प्रमन्नः सन् तयो र्नेत्राणि पस्पर्श, तेनैव तौ सुवीक्षाञ्चक्राते तत्पश्चात् जग्मुतुश्च।
एकः कुष्ठवान् आगत्य तं प्रणम्य बभाषे, हे प्रभो, यदि भवान् संमन्यते, तर्हि मां निरामयं कर्त्तुं शक्नोति।
ततो यीशौ गेहमध्यं प्रविष्टं तावपि तस्य समीपम् उपस्थितवन्तौ, तदानीं स तौ पृष्टवान् कर्म्मैतत् कर्त्तुं मम सामर्थ्यम् आस्ते, युवां किमिति प्रतीथः? तदा तौ प्रत्यूचतुः, सत्यं प्रभो।
किन्तु स तमननुमत्य कथितवान् त्वं निजात्मीयानां समीपं गृहञ्च गच्छ प्रभुस्त्वयि कृपां कृत्वा यानि कर्म्माणि कृतवान् तानि तान् ज्ञापय।
तदा स तत्पितरं पप्रच्छ, अस्येदृशी दशा कति दिनानि भूता? ततः सोवादीत् बाल्यकालात्।
प्रभुस्तां विलोक्य सानुकम्पः कथयामास, मा रोदीः। स समीपमित्वा खट्वां पस्पर्श तस्माद् वाहकाः स्थगितास्तम्युः;