मार्क 9:21 - सत्यवेदः। Sanskrit NT in Devanagari तदा स तत्पितरं पप्रच्छ, अस्येदृशी दशा कति दिनानि भूता? ततः सोवादीत् बाल्यकालात्। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা স তৎপিতৰং পপ্ৰচ্ছ, অস্যেদৃশী দশা কতি দিনানি ভূতা? ততঃ সোৱাদীৎ বাল্যকালাৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা স তৎপিতরং পপ্রচ্ছ, অস্যেদৃশী দশা কতি দিনানি ভূতা? ততঃ সোৱাদীৎ বাল্যকালাৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ သ တတ္ပိတရံ ပပြစ္ဆ, အသျေဒၖၑီ ဒၑာ ကတိ ဒိနာနိ ဘူတာ? တတး သောဝါဒီတ် ဗာလျကာလာတ်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA sa tatpitaraM papraccha, asyEdRzI dazA kati dinAni bhUtA? tataH sOvAdIt bAlyakAlAt| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા સ તત્પિતરં પપ્રચ્છ, અસ્યેદૃશી દશા કતિ દિનાનિ ભૂતા? તતઃ સોવાદીત્ બાલ્યકાલાત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA sa tatpitaraM papraccha, asyedRzI dazA kati dinAni bhUtA? tataH sovAdIt bAlyakAlAt| |
ततस्तत्सन्निधिं स आनीयत किन्तु तं दृष्ट्वैव भूतो बालकं धृतवान्; स च भूमौ पतित्वा फेणायमानो लुलोठ।
भूतोयं तं नाशयितुं बहुवारान् वह्नौ जले च न्यक्षिपत् किन्तु यदि भवान किमपि कर्त्तां शक्नोति तर्हि दयां कृत्वास्मान् उपकरोतु।
तर्ह्याष्टादशवत्सरान् यावत् शैताना बद्धा इब्राहीमः सन्ततिरियं नारी किं विश्रामवारे न मोचयितव्या?
द्वादशवर्षाणि प्रदररोगग्रस्ता नाना वैद्यैश्चिकित्सिता सर्व्वस्वं व्ययित्वापि स्वास्थ्यं न प्राप्ता या योषित् सा यीशोः पश्चादागत्य तस्य वस्त्रग्रन्थिं पस्पर्श।
तत्रोभयपादयोश्चलनशक्तिहीनो जन्मारभ्य खञ्जः कदापि गमनं नाकरोत् एतादृश एको मानुषो लुस्त्रानगर उपविश्य पौलस्य कथां श्रुतवान्।
तस्मिन्नेव समये मन्दिरप्रवेशकानां समीपे भिक्षारणार्थं यं जन्मखञ्जमानुषं लोका मन्दिरस्य सुन्दरनाम्नि द्वारे प्रतिदिनम् अस्थापयन् तं वहन्तस्तद्वारं आनयन्।
यस्य मानुषस्यैतत् स्वास्थ्यकरणम् आश्चर्य्यं कर्म्माक्रियत तस्य वयश्चत्वारिंशद्वत्सरा व्यतीताः।
तदा तत्र पक्षाघातव्याधिनाष्टौ वत्सरान् शय्यागतम् ऐनेयनामानं मनुष्यं साक्षत् प्राप्य तमवदत्,