अनन्तरं यीशुरिति निशभ्य नावा निर्जनस्थानम् एकाकी गतवान्, पश्चात् मानवास्तत् श्रुत्वा नानानगरेभ्य आगत्य पदैस्तत्पश्चाद् ईयुः।
मार्क 9:2 - सत्यवेदः। Sanskrit NT in Devanagari अथ षड्दिनेभ्यः परं यीशुः पितरं याकूबं योहनञ्च गृहीत्वा गिरेरुच्चस्य निर्जनस्थानं गत्वा तेषां प्रत्यक्षे मूर्त्यन्तरं दधार। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অথ ষড্দিনেভ্যঃ পৰং যীশুঃ পিতৰং যাকূবং যোহনঞ্চ গৃহীৎৱা গিৰেৰুচ্চস্য নিৰ্জনস্থানং গৎৱা তেষাং প্ৰত্যক্ষে মূৰ্ত্যন্তৰং দধাৰ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অথ ষড্দিনেভ্যঃ পরং যীশুঃ পিতরং যাকূবং যোহনঞ্চ গৃহীৎৱা গিরেরুচ্চস্য নির্জনস্থানং গৎৱা তেষাং প্রত্যক্ষে মূর্ত্যন্তরং দধার| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အထ ၐဍ္ဒိနေဘျး ပရံ ယီၑုး ပိတရံ ယာကူဗံ ယောဟနဉ္စ ဂၖဟီတွာ ဂိရေရုစ္စသျ နိရ္ဇနသ္ထာနံ ဂတွာ တေၐာံ ပြတျက္ၐေ မူရ္တျန္တရံ ဒဓာရ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script atha SaPdinEbhyaH paraM yIzuH pitaraM yAkUbaM yOhananjca gRhItvA girEruccasya nirjanasthAnaM gatvA tESAM pratyakSE mUrtyantaraM dadhAra| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અથ ષડ્દિનેભ્યઃ પરં યીશુઃ પિતરં યાકૂબં યોહનઞ્ચ ગૃહીત્વા ગિરેરુચ્ચસ્ય નિર્જનસ્થાનં ગત્વા તેષાં પ્રત્યક્ષે મૂર્ત્યન્તરં દધાર| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script atha SaDdinebhyaH paraM yIzuH pitaraM yAkUbaM yohanaJca gRhItvA gireruccasya nirjanasthAnaM gatvA teSAM pratyakSe mUrtyantaraM dadhAra| |
अनन्तरं यीशुरिति निशभ्य नावा निर्जनस्थानम् एकाकी गतवान्, पश्चात् मानवास्तत् श्रुत्वा नानानगरेभ्य आगत्य पदैस्तत्पश्चाद् ईयुः।
अथ स पितरं याकूबं योहनञ्च गृहीत्वा वव्राज; अत्यन्तं त्रासितो व्याकुलितश्च तेभ्यः कथयामास,
ततः परं स पर्व्वतमारुह्येश्वरमुद्दिश्य प्रार्थयमानः कृत्स्नां रात्रिं यापितवान्।
स वादो मनुष्यरूपेणावतीर्य्य सत्यतानुग्रहाभ्यां परिपूर्णः सन् सार्धम् अस्माभि र्न्यवसत् ततः पितुरद्वितीयपुत्रस्य योग्यो यो महिमा तं महिमानं तस्यापश्याम।
अपरं यूयं सांसारिका इव माचरत, किन्तु स्वं स्वं स्वभावं परावर्त्य नूतनाचारिणो भवत, तत ईश्वरस्य निदेशः कीदृग् उत्तमो ग्रहणीयः सम्पूर्णश्चेति युष्माभिरनुभाविष्यते।
एतत्तृतीयवारम् अहं युष्मत्समीपं गच्छामि तेन सर्व्वा कथा द्वयोस्त्रयाणां वा साक्षिणां मुखेन निश्चेष्यते।
स च यया शक्त्या सर्व्वाण्येव स्वस्य वशीकर्त्तुं पारयति तयास्माकम् अधमं शरीरं रूपान्तरीकृत्य स्वकीयतेजोमयशरीरस्य समाकारं करिष्यति।
ततः शुक्लम् एकं महासिंहासनं मया दृष्टं तदुपविष्टो ऽपि दृष्टस्तस्य वदनान्तिकाद् भूनभोमण्डले पलायेतां पुनस्ताभ्यां स्थानं न लब्धं।