ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 9:10 - सत्यवेदः। Sanskrit NT in Devanagari

तदा श्मशानादुत्थानस्य कोभिप्राय इति विचार्य्य ते तद्वाक्यं स्वेषु गोपायाञ्चक्रिरे।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তদা শ্মশানাদুত্থানস্য কোভিপ্ৰায ইতি ৱিচাৰ্য্য তে তদ্ৱাক্যং স্ৱেষু গোপাযাঞ্চক্ৰিৰে|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তদা শ্মশানাদুত্থানস্য কোভিপ্রায ইতি ৱিচার্য্য তে তদ্ৱাক্যং স্ৱেষু গোপাযাঞ্চক্রিরে|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တဒါ ၑ္မၑာနာဒုတ္ထာနသျ ကောဘိပြာယ ဣတိ ဝိစာရျျ တေ တဒွါကျံ သွေၐု ဂေါပါယာဉ္စကြိရေ၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tadA zmazAnAdutthAnasya kObhiprAya iti vicAryya tE tadvAkyaM svESu gOpAyAnjcakrirE|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તદા શ્મશાનાદુત્થાનસ્ય કોભિપ્રાય ઇતિ વિચાર્ય્ય તે તદ્વાક્યં સ્વેષુ ગોપાયાઞ્ચક્રિરે|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tadA zmazAnAdutthAnasya kobhiprAya iti vicAryya te tadvAkyaM sveSu gopAyAJcakrire|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 9:10
15 अन्तरसन्दर्भाः  

तदानीं पितरस्तस्य करं घृत्वा तर्जयित्वा कथयितुमारब्धवान्, हे प्रभो, तत् त्वत्तो दूरं यातु, त्वां प्रति कदापि न घटिष्यते।


अथ ते यीशुं पप्रच्छुः प्रथमत एलियेनागन्तव्यम् इति वाक्यं कुत उपाध्याया आहुः?


किन्तु तत्कथां ते नाबुध्यन्त प्रष्टुञ्च बिभ्यः।


ततः परं गिरेरवरोहणकाले स तान् गाढम् दूत्यादिदेश यावन्नरसूनोः श्मशानादुत्थानं न भवति, तावत् दर्शनस्यास्य वार्त्ता युष्माभिः कस्मैचिदपि न वक्तव्या।


अस्याः घटनायास्तात्पर्य्यं शिष्याः प्रथमं नाबुध्यन्त, किन्तु यीशौ महिमानं प्राप्ते सति वाक्यमिदं तस्मिन अकथ्यत लोकाश्च तम्प्रतीत्थम् अकुर्व्वन् इति ते स्मृतवन्तः।


किन्त्विपिकूरीयमतग्रहिणः स्तोयिकीयमतग्राहिणश्च कियन्तो जनास्तेन सार्द्धं व्यवदन्त। तत्र केचिद् अकथयन् एष वाचालः किं वक्तुम् इच्छति? अपरे केचिद् एष जनः केषाञ्चिद् विदेशीयदेवानां प्रचारक इत्यनुमीयते यतः स यीशुम् उत्थितिञ्च प्रचारयत्।