अहं युष्मान् तथ्यं वच्मि, सराज्यं मनुजसुतम् आगतं न पश्यन्तो मृत्युं न स्वादिष्यन्ति, एतादृशाः कतिपयजना अत्रापि दण्डायमानाः सन्ति।
मार्क 9:1 - सत्यवेदः। Sanskrit NT in Devanagari अथ स तानवादीत् युष्मभ्यमहं यथार्थं कथयामि, ईश्वरराज्यं पराक्रमेणोपस्थितं न दृष्ट्वा मृत्युं नास्वादिष्यन्ते, अत्र दण्डायमानानां मध्येपि तादृशा लोकाः सन्ति। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অথ স তানৱাদীৎ যুষ্মভ্যমহং যথাৰ্থং কথযামি, ঈশ্ৱৰৰাজ্যং পৰাক্ৰমেণোপস্থিতং ন দৃষ্ট্ৱা মৃত্যুং নাস্ৱাদিষ্যন্তে, অত্ৰ দণ্ডাযমানানাং মধ্যেপি তাদৃশা লোকাঃ সন্তি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অথ স তানৱাদীৎ যুষ্মভ্যমহং যথার্থং কথযামি, ঈশ্ৱররাজ্যং পরাক্রমেণোপস্থিতং ন দৃষ্ট্ৱা মৃত্যুং নাস্ৱাদিষ্যন্তে, অত্র দণ্ডাযমানানাং মধ্যেপি তাদৃশা লোকাঃ সন্তি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အထ သ တာနဝါဒီတ် ယုၐ္မဘျမဟံ ယထာရ္ထံ ကထယာမိ, ဤၑွရရာဇျံ ပရာကြမေဏောပသ္ထိတံ န ဒၖၐ္ဋွာ မၖတျုံ နာသွာဒိၐျန္တေ, အတြ ဒဏ္ဍာယမာနာနာံ မဓျေပိ တာဒၖၑာ လောကား သန္တိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script atha sa tAnavAdIt yuSmabhyamahaM yathArthaM kathayAmi, IzvararAjyaM parAkramENOpasthitaM na dRSTvA mRtyuM nAsvAdiSyantE, atra daNPAyamAnAnAM madhyEpi tAdRzA lOkAH santi| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અથ સ તાનવાદીત્ યુષ્મભ્યમહં યથાર્થં કથયામિ, ઈશ્વરરાજ્યં પરાક્રમેણોપસ્થિતં ન દૃષ્ટ્વા મૃત્યું નાસ્વાદિષ્યન્તે, અત્ર દણ્ડાયમાનાનાં મધ્યેપિ તાદૃશા લોકાઃ સન્તિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script atha sa tAnavAdIt yuSmabhyamahaM yathArthaM kathayAmi, IzvararAjyaM parAkrameNopasthitaM na dRSTvA mRtyuM nAsvAdiSyante, atra daNDAyamAnAnAM madhyepi tAdRzA lokAH santi| |
अहं युष्मान् तथ्यं वच्मि, सराज्यं मनुजसुतम् आगतं न पश्यन्तो मृत्युं न स्वादिष्यन्ति, एतादृशाः कतिपयजना अत्रापि दण्डायमानाः सन्ति।
तदानीम् आकाशमध्ये मनुजसुतस्य लक्ष्म दर्शिष्यते, ततो निजपराक्रमेण महातेजसा च मेघारूढं मनुजसुतं नभसागच्छन्तं विलोक्य पृथिव्याः सर्व्ववंशीया विलपिष्यन्ति।
यदा मनुजसुतः पवित्रदूतान् सङ्गिनः कृत्वा निजप्रभावेनागत्य निजतेजोमये सिंहासने निवेक्ष्यति,
तदानीं महापराक्रमेण महैश्वर्य्येण च मेघमारुह्य समायान्तं मानवसुतं मानवाः समीक्षिष्यन्ते।
युष्मानहं यथार्थं वदामि, आधुनिकलोकानां गमनात् पूर्व्वं तानि सर्व्वाणि घटिष्यन्ते।
अपरं प्रभुणा परमेश्वरेणाभिषिक्ते त्रातरि त्वया न दृष्टे त्वं न मरिष्यसीति वाक्यं पवित्रेण आत्मना तस्म प्राकथ्यत।
युष्मान् वदामि यावत्कालम् ईश्वरराजत्वस्य संस्थापनं न भवति तावद् द्राक्षाफलरसं न पास्यामि।
तस्मान् मम राज्ये भोजनासने च भोजनपाने करिष्यध्वे सिंहासनेषूपविश्य चेस्रायेलीयानां द्वादशवंशानां विचारं करिष्यध्वे।
किन्तु युष्मानहं यथार्थं वदामि, ईश्वरीयराजत्वं न दृष्टवा मृत्युं नास्वादिष्यन्ते, एतादृशाः कियन्तो लोका अत्र स्थनेऽपि दण्डायमानाः सन्ति।
तस्मात् स शिष्यो न मरिष्यतीति भ्रातृगणमध्ये किंवदन्ती जाता किन्तु स न मरिष्यतीति वाक्यं यीशु र्नावदत् केवलं मम पुनरागमनपर्य्यन्तं यदि तं स्थापयितुम् इच्छामि तत्र तव किं? इति वाक्यम् उक्तवान्।
तथापि दिव्यदूतगणेभ्यो यः किञ्चिन् न्यूनीकृतोऽभवत् तं यीशुं मृत्युभोगहेतोस्तेजोगौरवरूपेण किरीटेन विभूषितं पश्यामः, यत ईश्वरस्यानुग्रहात् स सर्व्वेषां कृते मृत्युम् अस्वदत।