ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 8:7 - सत्यवेदः। Sanskrit NT in Devanagari

तथा तेषां समीपे ये क्षुद्रमत्स्या आसन् तानप्यादाय ईश्वरगुणान् संकीर्त्य परिवेषयितुम् आदिष्टवान्।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তথা তেষাং সমীপে যে ক্ষুদ্ৰমৎস্যা আসন্ তানপ্যাদায ঈশ্ৱৰগুণান্ সংকীৰ্ত্য পৰিৱেষযিতুম্ আদিষ্টৱান্|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তথা তেষাং সমীপে যে ক্ষুদ্রমৎস্যা আসন্ তানপ্যাদায ঈশ্ৱরগুণান্ সংকীর্ত্য পরিৱেষযিতুম্ আদিষ্টৱান্|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တထာ တေၐာံ သမီပေ ယေ က္ၐုဒြမတ္သျာ အာသန် တာနပျာဒါယ ဤၑွရဂုဏာန် သံကီရ္တျ ပရိဝေၐယိတုမ် အာဒိၐ္ဋဝါန်၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tathA tESAM samIpE yE kSudramatsyA Asan tAnapyAdAya IzvaraguNAn saMkIrtya parivESayitum AdiSTavAn|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તથા તેષાં સમીપે યે ક્ષુદ્રમત્સ્યા આસન્ તાનપ્યાદાય ઈશ્વરગુણાન્ સંકીર્ત્ય પરિવેષયિતુમ્ આદિષ્ટવાન્|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tathA teSAM samIpe ye kSudramatsyA Asan tAnapyAdAya IzvaraguNAn saMkIrtya pariveSayitum AdiSTavAn|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 8:7
6 अन्तरसन्दर्भाः  

अनन्तरं स मनुजान् यवसोपर्य्युपवेष्टुम् आज्ञापयामास; अपर तत् पूपपञ्चकं मीनद्वयञ्च गृह्लन् स्वर्गं प्रति निरीक्ष्येश्वरीयगुणान् अनूद्य भंक्त्वा शिष्येभ्यो दत्तवान्, शिष्याश्च लोकेभ्यो ददुः।


ततः स ताल्लोकान् भुवि समुपवेष्टुम् आदिश्य तान् सप्त पूपान् धृत्वा ईश्वरगुणान् अनुकीर्त्तयामास, भंक्त्वा परिवेषयितुं शिष्यान् प्रति ददौ, ततस्ते लोकेभ्यः परिवेषयामासुः।


अपरञ्च त्वं स्वचक्षुुषि नासाम् अदृष्ट्वा तव भ्रातुश्चक्षुषि यत्तृणमस्ति तदेव कुतः पश्यमि?


तदा यीशुरपृच्छत्, हे वत्सा सन्निधौ किञ्चित् खाद्यद्रव्यम् आस्ते? तेऽवदन् किमपि नास्ति।