यीशुरपृच्छत्, युष्माकं निकटे कति पूपा आसते? त ऊचुः, सप्तपूपा अल्पाः क्षुद्रमीनाश्च सन्ति।
मार्क 8:5 - सत्यवेदः। Sanskrit NT in Devanagari ततः स तान् पप्रच्छ युष्माकं कति पूपाः सन्ति? तेऽकथयन् सप्त। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ স তান্ পপ্ৰচ্ছ যুষ্মাকং কতি পূপাঃ সন্তি? তেঽকথযন্ সপ্ত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ স তান্ পপ্রচ্ছ যুষ্মাকং কতি পূপাঃ সন্তি? তেঽকথযন্ সপ্ত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး သ တာန် ပပြစ္ဆ ယုၐ္မာကံ ကတိ ပူပါး သန္တိ? တေ'ကထယန် သပ္တ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH sa tAn papraccha yuSmAkaM kati pUpAH santi? tE'kathayan sapta| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ સ તાન્ પપ્રચ્છ યુષ્માકં કતિ પૂપાઃ સન્તિ? તેઽકથયન્ સપ્ત| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH sa tAn papraccha yuSmAkaM kati pUpAH santi? te'kathayan sapta| |
यीशुरपृच्छत्, युष्माकं निकटे कति पूपा आसते? त ऊचुः, सप्तपूपा अल्पाः क्षुद्रमीनाश्च सन्ति।
तदा स तान् पृष्ठवान् युष्माकं सन्निधौ कति पूपा आसते? गत्वा पश्यत; ततस्ते दृष्ट्वा तमवदन् पञ्च पूपा द्वौ मत्स्यौ च सन्ति।
शिष्या अवादिषुः, एतावतो लोकान् तर्पयितुम् अत्र प्रन्तरे पूपान् प्राप्तुं केन शक्यते?
ततः स ताल्लोकान् भुवि समुपवेष्टुम् आदिश्य तान् सप्त पूपान् धृत्वा ईश्वरगुणान् अनुकीर्त्तयामास, भंक्त्वा परिवेषयितुं शिष्यान् प्रति ददौ, ततस्ते लोकेभ्यः परिवेषयामासुः।
तदा स उवाच, यूयमेव तान् भेजयध्वं; ततस्ते प्रोचुरस्माकं निकटे केवलं पञ्च पूपा द्वौ मत्स्यौ च विद्यन्ते, अतएव स्थानान्तरम् इत्वा निमित्तमेतेषां भक्ष्यद्रव्येषु न क्रीतेषु न भवति।