मार्क 8:21 - सत्यवेदः। Sanskrit NT in Devanagari तदा स कथितवान् तर्हि यूयम् अधुनापि कुतो बोद्व्वुं न शक्नुथ? अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা স কথিতৱান্ তৰ্হি যূযম্ অধুনাপি কুতো বোদ্ৱ্ৱুং ন শক্নুথ? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা স কথিতৱান্ তর্হি যূযম্ অধুনাপি কুতো বোদ্ৱ্ৱুং ন শক্নুথ? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ သ ကထိတဝါန် တရှိ ယူယမ် အဓုနာပိ ကုတော ဗောဒွွုံ န ၑက္နုထ? satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA sa kathitavAn tarhi yUyam adhunApi kutO bOdvvuM na zaknutha? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા સ કથિતવાન્ તર્હિ યૂયમ્ અધુનાપિ કુતો બોદ્વ્વું ન શક્નુથ? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA sa kathitavAn tarhi yUyam adhunApi kuto bodvvuM na zaknutha? |
तदा सोऽन्तर्दीर्घं निश्वस्याकथयत्, एते विद्यमाननराः कुतश्चिन्हं मृगयन्ते? युष्मानहं यथार्थं ब्रवीमि लोकानेतान् किमपि चिह्नं न दर्शयिष्यते।
तद् बुद्व्वा यीशुस्तेभ्योऽकथयत् युष्माकं स्थाने पूपाभावात् कुत इत्थं वितर्कयथ? यूयं किमद्यापि किमपि न जानीथ? बोद्धुञ्च न शक्नुथ? यावदद्य किं युष्माकं मनांसि कठिनानि सन्ति?
अनन्तरं तस्मिन् बैत्सैदानगरे प्राप्ते लोका अन्धमेकं नरं तत्समीपमानीय तं स्प्रष्टुं तं प्रार्थयाञ्चक्रिरे।
तदा स तमवादीत्, रे अविश्वासिनः सन्ताना युष्माभिः सह कति कालानहं स्थास्यामि? अपरान् कति कालान् वा व आचारान् सहिष्ये? तं मदासन्नमानयत।
ततो यीशुः प्रत्यावादीत्, हे फिलिप युष्माभिः सार्द्धम् एतावद्दिनानि स्थितमपि मां किं न प्रत्यभिजानासि? यो जनो माम् अपश्यत् स पितरमप्यपश्यत् तर्हि पितरम् अस्मान् दर्शयेति कथां कथं कथयसि?
यूयं यथोचितं सचैतन्यास्तिष्ठत, पापं मा कुरुध्वं, यतो युष्माकं मध्य ईश्वरीयज्ञानहीनाः केऽपि विद्यन्ते युष्माकं त्रपायै मयेदं गद्यते।
अहं युष्मान् त्रपयितुमिच्छन् वदामि यृष्मन्मध्ये किमेकोऽपि मनुष्यस्तादृग् बुद्धिमान्नहि यो भ्रातृविवादविचारणे समर्थः स्यात्?