तदानीं यीशु र्बहिरागत्य महान्तं जननिवहं निरीक्ष्य तेषु कारुणिकः मन् तेषां पीडितजनान् निरामयान् चकार।
मार्क 8:2 - सत्यवेदः। Sanskrit NT in Devanagari लोकनिवहे मम कृपा जायते ते दिनत्रयं मया सार्द्धं सन्ति तेषां भोज्यं किमपि नास्ति। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script লোকনিৱহে মম কৃপা জাযতে তে দিনত্ৰযং মযা সাৰ্দ্ধং সন্তি তেষাং ভোজ্যং কিমপি নাস্তি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script লোকনিৱহে মম কৃপা জাযতে তে দিনত্রযং মযা সার্দ্ধং সন্তি তেষাং ভোজ্যং কিমপি নাস্তি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script လောကနိဝဟေ မမ ကၖပါ ဇာယတေ တေ ဒိနတြယံ မယာ သာရ္ဒ္ဓံ သန္တိ တေၐာံ ဘောဇျံ ကိမပိ နာသ္တိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script lOkanivahE mama kRpA jAyatE tE dinatrayaM mayA sArddhaM santi tESAM bhOjyaM kimapi nAsti| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script લોકનિવહે મમ કૃપા જાયતે તે દિનત્રયં મયા સાર્દ્ધં સન્તિ તેષાં ભોજ્યં કિમપિ નાસ્તિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script lokanivahe mama kRpA jAyate te dinatrayaM mayA sArddhaM santi teSAM bhojyaM kimapi nAsti| |
तदानीं यीशु र्बहिरागत्य महान्तं जननिवहं निरीक्ष्य तेषु कारुणिकः मन् तेषां पीडितजनान् निरामयान् चकार।
तदानीं यीशुस्तौ प्रति प्रमन्नः सन् तयो र्नेत्राणि पस्पर्श, तेनैव तौ सुवीक्षाञ्चक्राते तत्पश्चात् जग्मुतुश्च।
अन्यञ्च मनुजान् व्याकुलान् अरक्षकमेषानिव च त्यक्तान् निरीक्ष्य तेषु कारुणिकः सन् शिष्यान् अवदत्,
किन्तु स तमननुमत्य कथितवान् त्वं निजात्मीयानां समीपं गृहञ्च गच्छ प्रभुस्त्वयि कृपां कृत्वा यानि कर्म्माणि कृतवान् तानि तान् ज्ञापय।
तदा यीशु र्नावो बहिर्गत्य लोकारण्यानीं दृष्ट्वा तेषु करुणां कृतवान् यतस्तेऽरक्षकमेषा इवासन् तदा स तान नानाप्रसङ्गान् उपदिष्टवान्।
तेषां मध्येऽनेके दूराद् आगताः, अभुक्तेषु तेषु मया स्वगृहमभिप्रहितेषु ते पथि क्लमिष्यन्ति।
भूतोयं तं नाशयितुं बहुवारान् वह्नौ जले च न्यक्षिपत् किन्तु यदि भवान किमपि कर्त्तां शक्नोति तर्हि दयां कृत्वास्मान् उपकरोतु।
पश्चात् स उत्थाय पितुः समीपं जगाम; ततस्तस्य पितातिदूरे तं निरीक्ष्य दयाञ्चक्रे, धावित्वा तस्य कण्ठं गृहीत्वा तं चुचुम्ब च।
प्रभुस्तां विलोक्य सानुकम्पः कथयामास, मा रोदीः। स समीपमित्वा खट्वां पस्पर्श तस्माद् वाहकाः स्थगितास्तम्युः;
अतो हेतोः स यथा कृपावान् प्रजानां पापशोधनार्थम् ईश्वरोद्देश्यविषये विश्वास्यो महायाजको भवेत् तदर्थं सर्व्वविषये स्वभ्रातृणां सदृशीभवनं तस्योचितम् आसीत्।
अस्माकं यो महायाजको ऽस्ति सोऽस्माकं दुःखै र्दुःखितो भवितुम् अशक्तो नहि किन्तु पापं विना सर्व्वविषये वयमिव परीक्षितः।
स चाज्ञानां भ्रान्तानाञ्च लोकानां दुःखेन दुःखी भवितुं शक्नोति, यतो हेतोः स स्वयमपि दौर्ब्बल्यवेष्टितो भवति।