ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 7:4 - सत्यवेदः। Sanskrit NT in Devanagari

आपनादागत्य मज्जनं विना न खादन्ति; तथा पानपात्राणां जलपात्राणां पित्तलपात्राणाम् आसनानाञ्च जले मज्जनम् इत्यादयोन्येपि बहवस्तेषामाचाराः सन्ति।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

আপনাদাগত্য মজ্জনং ৱিনা ন খাদন্তি; তথা পানপাত্ৰাণাং জলপাত্ৰাণাং পিত্তলপাত্ৰাণাম্ আসনানাঞ্চ জলে মজ্জনম্ ইত্যাদযোন্যেপি বহৱস্তেষামাচাৰাঃ সন্তি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

আপনাদাগত্য মজ্জনং ৱিনা ন খাদন্তি; তথা পানপাত্রাণাং জলপাত্রাণাং পিত্তলপাত্রাণাম্ আসনানাঞ্চ জলে মজ্জনম্ ইত্যাদযোন্যেপি বহৱস্তেষামাচারাঃ সন্তি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အာပနာဒါဂတျ မဇ္ဇနံ ဝိနာ န ခါဒန္တိ; တထာ ပါနပါတြာဏာံ ဇလပါတြာဏာံ ပိတ္တလပါတြာဏာမ် အာသနာနာဉ္စ ဇလေ မဇ္ဇနမ် ဣတျာဒယောနျေပိ ဗဟဝသ္တေၐာမာစာရား သန္တိ၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

ApanAdAgatya majjanaM vinA na khAdanti; tathA pAnapAtrANAM jalapAtrANAM pittalapAtrANAm AsanAnAnjca jalE majjanam ityAdayOnyEpi bahavastESAmAcArAH santi|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

આપનાદાગત્ય મજ્જનં વિના ન ખાદન્તિ; તથા પાનપાત્રાણાં જલપાત્રાણાં પિત્તલપાત્રાણામ્ આસનાનાઞ્ચ જલે મજ્જનમ્ ઇત્યાદયોન્યેપિ બહવસ્તેષામાચારાઃ સન્તિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

ApanAdAgatya majjanaM vinA na khAdanti; tathA pAnapAtrANAM jalapAtrANAM pittalapAtrANAm AsanAnAJca jale majjanam ityAdayonyepi bahavasteSAmAcArAH santi|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 7:4
15 अन्तरसन्दर्भाः  

हन्त कपटिन उपाध्यायाः फिरूशिनश्च, यूयं पानपात्राणां भोजनपात्राणाञ्च बहिः परिष्कुरुथ; किन्तु तदभ्यन्तरं दुरात्मतया कलुषेण च परिपूर्णमास्ते।


हे अन्धाः फिरूशिलोका आदौ पानपात्राणां भोजनपात्राणाञ्चाभ्यन्तरं परिष्कुरुत, तेन तेषां बहिरपि परिष्कारिष्यते।


तदा निजवाक्यमग्राह्यमभूत्, कलहश्चाप्यभूत्, पीलात इति विलोक्य लोकानां समक्षं तोयमादाय करौ प्रक्षाल्यावोचत्, एतस्य धार्म्मिकमनुष्यस्य शोणितपाते निर्दोषोऽहं, युष्माभिरेव तद् बुध्यतां।


यूयं जलपात्रपानपात्रादीनि मज्जयन्तो मनुजपरम्परागतवाक्यं रक्षथ किन्तु ईश्वराज्ञां लंघध्वे; अपरा ईदृश्योनेकाः क्रिया अपि कुरुध्वे।


तस्मिन् स्थाने यिहूदीयानां शुचित्वकरणव्यवहारानुसारेणाढकैकजलधराणि पाषाणमयानि षड्वृहत्पात्राणिआसन्।


अपरञ्च शाचकर्म्मणि योहानः शिष्यैः सह यिहूदीयलोकानां विवादे जाते, ते योहनः संन्निधिं गत्वाकथयन्,


केवलं खाद्यपेयेषु विविधमज्जनेषु च शारीरिकरीतिभि र्युक्तानि नैवेद्यानि बलिदानानि च भवन्ति।


ईश्वरस्य समीपवर्त्तिनो भवत तेन स युष्माकं समीपवर्त्ती भविष्यति। हे पापिनः, यूयं स्वकरान् परिष्कुरुध्वं। हे द्विमनोलोकाः, यूयं स्वान्तःकरणानि शुचीनि कुरुध्वं।


किन्तु स यथा ज्योतिषि वर्त्तते तथा वयमपि यदि ज्योतिषि चरामस्तर्हि परस्परं सहभागिनो भवामस्तस्य पुत्रस्य यीशुख्रीष्टस्य रुधिरञ्चास्मान् सर्व्वस्मात् पापात् शुद्धयति।