ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 7:31 - सत्यवेदः। Sanskrit NT in Devanagari

पुनश्च स सोरसीदोन्पुरप्रदेशात् प्रस्थाय दिकापलिदेशस्य प्रान्तरभागेन गालील्जलधेः समीपं गतवान्।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

পুনশ্চ স সোৰসীদোন্পুৰপ্ৰদেশাৎ প্ৰস্থায দিকাপলিদেশস্য প্ৰান্তৰভাগেন গালীল্জলধেঃ সমীপং গতৱান্|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

পুনশ্চ স সোরসীদোন্পুরপ্রদেশাৎ প্রস্থায দিকাপলিদেশস্য প্রান্তরভাগেন গালীল্জলধেঃ সমীপং গতৱান্|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ပုနၑ္စ သ သောရသီဒေါန္ပုရပြဒေၑာတ် ပြသ္ထာယ ဒိကာပလိဒေၑသျ ပြာန္တရဘာဂေန ဂါလီလ္ဇလဓေး သမီပံ ဂတဝါန်၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

punazca sa sOrasIdOnpurapradEzAt prasthAya dikApalidEzasya prAntarabhAgEna gAlIljaladhEH samIpaM gatavAn|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

પુનશ્ચ સ સોરસીદોન્પુરપ્રદેશાત્ પ્રસ્થાય દિકાપલિદેશસ્ય પ્રાન્તરભાગેન ગાલીલ્જલધેઃ સમીપં ગતવાન્|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

punazca sa sorasIdonpurapradezAt prasthAya dikApalidezasya prAntarabhAgena gAlIljaladheH samIpaM gatavAn|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 7:31
7 अन्तरसन्दर्भाः  

हा कोरासीन्, हा बैत्सैदे, युष्मन्मध्ये यद्यदाश्चर्य्यं कर्म्म कृतं यदि तत् सोरसीदोन्नगर अकारिष्यत, तर्हि पूर्व्वमेव तन्निवासिनः शाणवसने भस्मनि चोपविशन्तो मनांसि परावर्त्तिष्यन्त।


ततः परं यीशु र्गालीलो जलधेस्तटेन गच्छन् गच्छन् आन्द्रियस्तस्य भ्राता शिमोन् अर्थतो यं पितरं वदन्ति एतावुभौ जलघौ जालं क्षिपन्तौ ददर्श, यतस्तौ मीनधारिणावास्ताम्।


एतेन गालील्-दिकापनि-यिरूशालम्-यिहूदीयदेशेभ्यो यर्द्दनः पाराञ्च बहवो मनुजास्तस्य पश्चाद् आगच्छन्।


अतः स प्रस्थाय यीशुना कृतं तत्सर्व्वाश्चर्य्यं कर्म्म दिकापलिदेशे प्रचारयितुं प्रारब्धवान् ततः सर्व्वे लोका आश्चर्य्यं मेनिरे।


अथ स उत्थाय तत्स्थानात् सोरसीदोन्पुरप्रदेशं जगाम तत्र किमपि निवेशनं प्रविश्य सर्व्वैरज्ञातः स्थातुं मतिञ्चक्रे किन्तु गुप्तः स्थातुं न शशाक।


अथ सा स्त्री गृहं गत्वा कन्यां भूतत्यक्तां शय्यास्थितां ददर्श।