इत्थं स्वप्रचारितपरम्परागतवाक्येन यूयम् ईश्वराज्ञां मुधा विधद्व्वे, ईदृशान्यन्यान्यनेकानि कर्म्माणि कुरुध्वे।
मार्क 7:3 - सत्यवेदः। Sanskrit NT in Devanagari यतः फिरूशिनः सर्व्वयिहूदीयाश्च प्राचां परम्परागतवाक्यं सम्मन्य प्रतलेन हस्तान् अप्रक्षाल्य न भुञ्जते। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যতঃ ফিৰূশিনঃ সৰ্ৱ্ৱযিহূদীযাশ্চ প্ৰাচাং পৰম্পৰাগতৱাক্যং সম্মন্য প্ৰতলেন হস্তান্ অপ্ৰক্ষাল্য ন ভুঞ্জতে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যতঃ ফিরূশিনঃ সর্ৱ্ৱযিহূদীযাশ্চ প্রাচাং পরম্পরাগতৱাক্যং সম্মন্য প্রতলেন হস্তান্ অপ্রক্ষাল্য ন ভুঞ্জতে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယတး ဖိရူၑိနး သရွွယိဟူဒီယာၑ္စ ပြာစာံ ပရမ္ပရာဂတဝါကျံ သမ္မနျ ပြတလေန ဟသ္တာန် အပြက္ၐာလျ န ဘုဉ္ဇတေ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yataH phirUzinaH sarvvayihUdIyAzca prAcAM paramparAgatavAkyaM sammanya pratalEna hastAn aprakSAlya na bhunjjatE| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યતઃ ફિરૂશિનઃ સર્વ્વયિહૂદીયાશ્ચ પ્રાચાં પરમ્પરાગતવાક્યં સમ્મન્ય પ્રતલેન હસ્તાન્ અપ્રક્ષાલ્ય ન ભુઞ્જતે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yataH phirUzinaH sarvvayihUdIyAzca prAcAM paramparAgatavAkyaM sammanya pratalena hastAn aprakSAlya na bhuJjate| |
इत्थं स्वप्रचारितपरम्परागतवाक्येन यूयम् ईश्वराज्ञां मुधा विधद्व्वे, ईदृशान्यन्यान्यनेकानि कर्म्माणि कुरुध्वे।
ते फिरूशिनोऽध्यापकाश्च यीशुं पप्रच्छुः, तव शिष्याः प्राचां परम्परागतवाक्यानुसारेण नाचरन्तोऽप्रक्षालितकरैः कुतो भुजंते?
तस्मिन् स्थाने यिहूदीयानां शुचित्वकरणव्यवहारानुसारेणाढकैकजलधराणि पाषाणमयानि षड्वृहत्पात्राणिआसन्।
अपरञ्च पूर्व्वपुरुषपरम्परागतेषु वाक्येष्वन्यापेक्षातीवासक्तः सन् अहं यिहूदिधर्म्मते मम समवयस्कान् बहून् स्वजातीयान् अत्यशयि।
सावधाना भवत मानुषिकशिक्षात इहलोकस्य वर्णमालातश्चोत्पन्ना ख्रीष्टस्य विपक्षा या दर्शनविद्या मिथ्याप्रतारणा च तया कोऽपि युष्माकं क्षतिं न जनयतु।