तदा तत्सीमातः काचित् किनानीया योषिद् आगत्य तमुच्चैरुवाच, हे प्रभो दायूदः सन्तान, ममैका दुहितास्ते सा भूतग्रस्ता सती महाक्लेशं प्राप्नोति मम दयस्व।
मार्क 7:26 - सत्यवेदः। Sanskrit NT in Devanagari स्वकन्यातो भूतं निराकर्त्तां तस्मिन् विनयं कृतवती। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script স্ৱকন্যাতো ভূতং নিৰাকৰ্ত্তাং তস্মিন্ ৱিনযং কৃতৱতী| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script স্ৱকন্যাতো ভূতং নিরাকর্ত্তাং তস্মিন্ ৱিনযং কৃতৱতী| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script သွကနျာတော ဘူတံ နိရာကရ္တ္တာံ တသ္မိန် ဝိနယံ ကၖတဝတီ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script svakanyAtO bhUtaM nirAkarttAM tasmin vinayaM kRtavatI| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script સ્વકન્યાતો ભૂતં નિરાકર્ત્તાં તસ્મિન્ વિનયં કૃતવતી| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script svakanyAto bhUtaM nirAkarttAM tasmin vinayaM kRtavatI| |
तदा तत्सीमातः काचित् किनानीया योषिद् आगत्य तमुच्चैरुवाच, हे प्रभो दायूदः सन्तान, ममैका दुहितास्ते सा भूतग्रस्ता सती महाक्लेशं प्राप्नोति मम दयस्व।
तेन कृत्स्नसुरियादेशस्य मध्यं तस्य यशो व्याप्नोत्, अपरं भूतग्रस्ता अपस्मारर्गीणः पक्षाधातिप्रभृतयश्च यावन्तो मनुजा नानाविधव्याधिभिः क्लिष्टा आसन्, तेषु सर्व्वेषु तस्य समीपम् आनीतेषु स तान् स्वस्थान् चकार।
यतः सुरफैनिकीदेशीययूनानीवंशोद्भवस्त्रियाः कन्या भूतग्रस्तासीत्। सा स्त्री तद्वार्त्तां प्राप्य तत्समीपमागत्य तच्चरणयोः पतित्वा
किन्तु यीशुस्तामवदत् प्रथमं बालकास्तृप्यन्तु यतो बालकानां खाद्यं गृहीत्वा कुक्कुरेभ्यो निक्षेपोऽनुचितः।
अतो युष्मन्मध्ये यिहूदियूनानिनो र्दासस्वतन्त्रयो र्योषापुरुषयोश्च कोऽपि विशेषो नास्ति; सर्व्वे यूयं ख्रीष्टे यीशावेक एव।
तेन च यिहूदिभिन्नजातीययोश्छिन्नत्वगच्छिन्नत्वचो र्म्लेच्छस्कुथीययो र्दासमुक्तयोश्च कोऽपि विशेषो नास्ति किन्तु सर्व्वेषु सर्व्वः ख्रीष्ट एवास्ते।