बाह्यादन्तरं प्रविश्य नरममेध्यं कर्त्तां शक्नोति ईदृशं किमपि वस्तु नास्ति, वरम् अन्तराद् बहिर्गतं यद्वस्तु तन्मनुजम् अमेध्यं करोति।
मार्क 7:23 - सत्यवेदः। Sanskrit NT in Devanagari एतानि सर्व्वाणि दुरितान्यन्तरादेत्य नरममेध्यं कुर्व्वन्ति। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script এতানি সৰ্ৱ্ৱাণি দুৰিতান্যন্তৰাদেত্য নৰমমেধ্যং কুৰ্ৱ্ৱন্তি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script এতানি সর্ৱ্ৱাণি দুরিতান্যন্তরাদেত্য নরমমেধ্যং কুর্ৱ্ৱন্তি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဧတာနိ သရွွာဏိ ဒုရိတာနျန္တရာဒေတျ နရမမေဓျံ ကုရွွန္တိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script EtAni sarvvANi duritAnyantarAdEtya naramamEdhyaM kurvvanti| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script એતાનિ સર્વ્વાણિ દુરિતાન્યન્તરાદેત્ય નરમમેધ્યં કુર્વ્વન્તિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script etAni sarvvANi duritAnyantarAdetya naramamedhyaM kurvvanti| |
बाह्यादन्तरं प्रविश्य नरममेध्यं कर्त्तां शक्नोति ईदृशं किमपि वस्तु नास्ति, वरम् अन्तराद् बहिर्गतं यद्वस्तु तन्मनुजम् अमेध्यं करोति।
तस्मात् स तान् जगाद यूयमपि किमेतादृगबोधाः? किमपि द्रव्यं बाह्यादन्तरं प्रविश्य नरममेध्यं कर्त्तां न शक्नोति कथामिमां किं न बुध्यध्वे?
नरवधश्चौर्य्यं लोभो दुष्टता प्रवञ्चना कामुकता कुदृष्टिरीश्वरनिन्दा गर्व्वस्तम इत्यादीनि निर्गच्छन्ति।
अथ स उत्थाय तत्स्थानात् सोरसीदोन्पुरप्रदेशं जगाम तत्र किमपि निवेशनं प्रविश्य सर्व्वैरज्ञातः स्थातुं मतिञ्चक्रे किन्तु गुप्तः स्थातुं न शशाक।
ईश्वरस्य मन्दिरं येन विनाश्यते सोऽपीश्वरेण विनाशयिष्यते यत ईश्वरस्य मन्दिरं पवित्रमेव यूयं तु तन्मन्दिरम् आध्वे।
शुचीनां कृते सर्व्वाण्येव शुचीनि भवन्ति किन्तु कलङ्कितानाम् अविश्वासिनाञ्च कृते शुचि किमपि न भवति यतस्तेषां बुद्धयः संवेदाश्च कलङ्किताः सन्ति।
तथैवेमे स्वप्नाचारिणोऽपि स्वशरीराणि कलङ्कयन्ति राजाधीनतां न स्वीकुर्व्वन्त्युच्चपदस्थान् निन्दन्ति च।