तव शिष्याः किमर्थम् अप्रक्षालितकरै र्भक्षित्वा परम्परागतं प्राचीनानां व्यवहारं लङ्वन्ते?
मार्क 7:2 - सत्यवेदः। Sanskrit NT in Devanagari ते तस्य कियतः शिष्यान् अशुचिकरैरर्थाद अप्रक्षालितहस्तै र्भुञ्जतो दृष्ट्वा तानदूषयन्। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তে তস্য কিযতঃ শিষ্যান্ অশুচিকৰৈৰৰ্থাদ অপ্ৰক্ষালিতহস্তৈ ৰ্ভুঞ্জতো দৃষ্ট্ৱা তানদূষযন্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তে তস্য কিযতঃ শিষ্যান্ অশুচিকরৈরর্থাদ অপ্রক্ষালিতহস্তৈ র্ভুঞ্জতো দৃষ্ট্ৱা তানদূষযন্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တေ တသျ ကိယတး ၑိၐျာန် အၑုစိကရဲရရ္ထာဒ အပြက္ၐာလိတဟသ္တဲ ရ္ဘုဉ္ဇတော ဒၖၐ္ဋွာ တာနဒူၐယန်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tE tasya kiyataH ziSyAn azucikarairarthAda aprakSAlitahastai rbhunjjatO dRSTvA tAnadUSayan| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તે તસ્ય કિયતઃ શિષ્યાન્ અશુચિકરૈરર્થાદ અપ્રક્ષાલિતહસ્તૈ ર્ભુઞ્જતો દૃષ્ટ્વા તાનદૂષયન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script te tasya kiyataH ziSyAn azucikarairarthAda aprakSAlitahastai rbhuJjato dRSTvA tAnadUSayan| |
तव शिष्याः किमर्थम् अप्रक्षालितकरै र्भक्षित्वा परम्परागतं प्राचीनानां व्यवहारं लङ्वन्ते?
ते फिरूशिनोऽध्यापकाश्च यीशुं पप्रच्छुः, तव शिष्याः प्राचां परम्परागतवाक्यानुसारेण नाचरन्तोऽप्रक्षालितकरैः कुतो भुजंते?
अन्यजातीयलोकैः महालपनं वा तेषां गृहमध्ये प्रवेशनं यिहूदीयानां निषिद्धम् अस्तीति यूयम् अवगच्छथ; किन्तु कमपि मानुषम् अव्यवहार्य्यम् अशुचिं वा ज्ञातुं मम नोचितम् इति परमेश्वरो मां ज्ञापितवान्।
ततोहं प्रत्यवदं, हे प्रभो नेत्थं भवतु, यतः किञ्चन निषिद्धम् अशुचि द्रव्यं वा मम मुखमध्यं कदापि न प्राविशत्।
किमपि वस्तु स्वभावतो नाशुचि भवतीत्यहं जाने तथा प्रभुना यीशुख्रीष्टेनापि निश्चितं जाने, किन्तु यो जनो यद् द्रव्यम् अपवित्रं जानीते तस्य कृते तद् अपवित्रम् आस्ते।
तस्मात् किं बुध्यध्वे यो जन ईश्वरस्य पुत्रम् अवजानाति येन च पवित्रीकृतो ऽभवत् तत् नियमस्य रुधिरम् अपवित्रं जानाति, अनुग्रहकरम् आत्मानम् अपमन्यते च, स कियन्महाघोरतरदण्डस्य योग्यो भविष्यति?
परन्त्वपवित्रं घृण्यकृद् अनृतकृद् वा किमपि तन्मध्यं न प्रवेक्ष्यति मेषशावकस्य जीवनपुस्तके येषां नामानि लिखितानि केवलं त एव प्रवेक्ष्यन्ति।