स निजपितरौ पुन र्न संमंस्यते। इत्थं यूयं परम्परागतेन स्वेषामाचारेणेश्वरीयाज्ञां लुम्पथ।
मार्क 7:13 - सत्यवेदः। Sanskrit NT in Devanagari इत्थं स्वप्रचारितपरम्परागतवाक्येन यूयम् ईश्वराज्ञां मुधा विधद्व्वे, ईदृशान्यन्यान्यनेकानि कर्म्माणि कुरुध्वे। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ইত্থং স্ৱপ্ৰচাৰিতপৰম্পৰাগতৱাক্যেন যূযম্ ঈশ্ৱৰাজ্ঞাং মুধা ৱিধদ্ৱ্ৱে, ঈদৃশান্যন্যান্যনেকানি কৰ্ম্মাণি কুৰুধ্ৱে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ইত্থং স্ৱপ্রচারিতপরম্পরাগতৱাক্যেন যূযম্ ঈশ্ৱরাজ্ঞাং মুধা ৱিধদ্ৱ্ৱে, ঈদৃশান্যন্যান্যনেকানি কর্ম্মাণি কুরুধ্ৱে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဣတ္ထံ သွပြစာရိတပရမ္ပရာဂတဝါကျေန ယူယမ် ဤၑွရာဇ္ဉာံ မုဓာ ဝိဓဒွွေ, ဤဒၖၑာနျနျာနျနေကာနိ ကရ္မ္မာဏိ ကုရုဓွေ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script itthaM svapracAritaparamparAgatavAkyEna yUyam IzvarAjnjAM mudhA vidhadvvE, IdRzAnyanyAnyanEkAni karmmANi kurudhvE| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ઇત્થં સ્વપ્રચારિતપરમ્પરાગતવાક્યેન યૂયમ્ ઈશ્વરાજ્ઞાં મુધા વિધદ્વ્વે, ઈદૃશાન્યન્યાન્યનેકાનિ કર્મ્માણિ કુરુધ્વે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script itthaM svapracAritaparamparAgatavAkyena yUyam IzvarAjJAM mudhA vidhadvve, IdRzAnyanyAnyanekAni karmmANi kurudhve| |
स निजपितरौ पुन र्न संमंस्यते। इत्थं यूयं परम्परागतेन स्वेषामाचारेणेश्वरीयाज्ञां लुम्पथ।
यतः फिरूशिनः सर्व्वयिहूदीयाश्च प्राचां परम्परागतवाक्यं सम्मन्य प्रतलेन हस्तान् अप्रक्षाल्य न भुञ्जते।
ते फिरूशिनोऽध्यापकाश्च यीशुं पप्रच्छुः, तव शिष्याः प्राचां परम्परागतवाक्यानुसारेण नाचरन्तोऽप्रक्षालितकरैः कुतो भुजंते?
अन्यञ्चाकथयत् यूयं स्वपरम्परागतवाक्यस्य रक्षार्थं स्पष्टरूपेण ईश्वराज्ञां लोपयथ।
अपरञ्च पूर्व्वपुरुषपरम्परागतेषु वाक्येष्वन्यापेक्षातीवासक्तः सन् अहं यिहूदिधर्म्मते मम समवयस्कान् बहून् स्वजातीयान् अत्यशयि।
पार्थक्यम् ईर्ष्या वधो मत्तत्वं लम्पटत्वमित्यादीनि स्पष्टत्वेन शारीरिकभावस्य कर्म्माणि सन्ति। पूर्व्वं यद्वत् मया कथितं तद्वत् पुनरपि कथ्यते ये जना एतादृशानि कर्म्माण्याचरन्ति तैरीश्वरस्य राज्येऽधिकारः कदाच न लप्स्यते।
र्यिहूदीयोपाख्यानेषु सत्यमतभ्रष्टानां मानवानाम् आज्ञासु च मनांसि न निवेशयेयुस्तथादिश।