ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 6:54 - सत्यवेदः। Sanskrit NT in Devanagari

तेषु नौकातो बहिर्गतेषु तत्प्रदेशीया लोकास्तं परिचित्य

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তেষু নৌকাতো বহিৰ্গতেষু তৎপ্ৰদেশীযা লোকাস্তং পৰিচিত্য

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তেষু নৌকাতো বহির্গতেষু তৎপ্রদেশীযা লোকাস্তং পরিচিত্য

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တေၐု နော်ကာတော ဗဟိရ္ဂတေၐု တတ္ပြဒေၑီယာ လောကာသ္တံ ပရိစိတျ

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tESu naukAtO bahirgatESu tatpradEzIyA lOkAstaM paricitya

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તેષુ નૌકાતો બહિર્ગતેષુ તત્પ્રદેશીયા લોકાસ્તં પરિચિત્ય

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

teSu naukAto bahirgateSu tatpradezIyA lokAstaM paricitya

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 6:54
5 अन्तरसन्दर्भाः  

अथ ते पारं गत्वा गिनेषरत्प्रदेशमेत्य तट उपस्थिताः।


चतुर्दिक्षु धावन्तो यत्र यत्र रोगिणो नरा आसन् तान् सर्व्वान खट्वोपरि निधाय यत्र कुत्रचित् तद्वार्त्तां प्रापुः तत् स्थानम् आनेतुम् आरेभिरे।


इत्थं भूते तद्वीपनिवासिन इतरेपि रोगिलोका आगत्य निरामया अभवन्।


यतो हेतोरहं ख्रीष्टं तस्य पुनरुत्थिते र्गुणं तस्य दुःखानां भागित्वञ्च ज्ञात्वा तस्य मृत्योराकृतिञ्च गृहीत्वा