अथ सम्मुखवातवहनात् शिष्या नावं वाहयित्वा परिश्रान्ता इति ज्ञात्वा स निशाचतुर्थयामे सिन्धूपरि पद्भ्यां व्रजन् तेषां समीपमेत्य तेषामग्रे यातुम् उद्यतः।
मार्क 6:49 - सत्यवेदः। Sanskrit NT in Devanagari किन्तु शिष्याः सिन्धूपरि तं व्रजन्तं दृष्ट्वा भूतमनुमाय रुरुवुः, अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু শিষ্যাঃ সিন্ধূপৰি তং ৱ্ৰজন্তং দৃষ্ট্ৱা ভূতমনুমায ৰুৰুৱুঃ, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু শিষ্যাঃ সিন্ধূপরি তং ৱ্রজন্তং দৃষ্ট্ৱা ভূতমনুমায রুরুৱুঃ, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု ၑိၐျား သိန္ဓူပရိ တံ ဝြဇန္တံ ဒၖၐ္ဋွာ ဘူတမနုမာယ ရုရုဝုး, satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu ziSyAH sindhUpari taM vrajantaM dRSTvA bhUtamanumAya ruruvuH, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ શિષ્યાઃ સિન્ધૂપરિ તં વ્રજન્તં દૃષ્ટ્વા ભૂતમનુમાય રુરુવુઃ, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu ziSyAH sindhUpari taM vrajantaM dRSTvA bhUtamanumAya ruruvuH, |
अथ सम्मुखवातवहनात् शिष्या नावं वाहयित्वा परिश्रान्ता इति ज्ञात्वा स निशाचतुर्थयामे सिन्धूपरि पद्भ्यां व्रजन् तेषां समीपमेत्य तेषामग्रे यातुम् उद्यतः।
यतः सर्व्वे तं दृष्ट्वा व्याकुलिताः। अतएव यीशुस्तत्क्षणं तैः सहालप्य कथितवान्, सुस्थिरा भूत, अयमहं मा भैष्ट।