हा कोरासीन्, हा बैत्सैदे, युष्मन्मध्ये यद्यदाश्चर्य्यं कर्म्म कृतं यदि तत् सोरसीदोन्नगर अकारिष्यत, तर्हि पूर्व्वमेव तन्निवासिनः शाणवसने भस्मनि चोपविशन्तो मनांसि परावर्त्तिष्यन्त।
मार्क 6:45 - सत्यवेदः। Sanskrit NT in Devanagari अथ स लोकान् विसृजन्नेव नावमारोढुं स्वस्मादग्रे पारे बैत्सैदापुरं यातुञ्च श्ष्यिान् वाढमादिष्टवान्। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অথ স লোকান্ ৱিসৃজন্নেৱ নাৱমাৰোঢুং স্ৱস্মাদগ্ৰে পাৰে বৈৎসৈদাপুৰং যাতুঞ্চ শ্ষ্যিाন্ ৱাঢমাদিষ্টৱান্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অথ স লোকান্ ৱিসৃজন্নেৱ নাৱমারোঢুং স্ৱস্মাদগ্রে পারে বৈৎসৈদাপুরং যাতুঞ্চ শ্ষ্যিाন্ ৱাঢমাদিষ্টৱান্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အထ သ လောကာန် ဝိသၖဇန္နေဝ နာဝမာရောဎုံ သွသ္မာဒဂြေ ပါရေ ဗဲတ္သဲဒါပုရံ ယာတုဉ္စ ၑ္ၐျိाန် ဝါဎမာဒိၐ္ဋဝါန်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script atha sa lOkAn visRjannEva nAvamArOPhuM svasmAdagrE pArE baitsaidApuraM yAtunjca zSyiाn vAPhamAdiSTavAn| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અથ સ લોકાન્ વિસૃજન્નેવ નાવમારોઢું સ્વસ્માદગ્રે પારે બૈત્સૈદાપુરં યાતુઞ્ચ શ્ષ્યિाન્ વાઢમાદિષ્ટવાન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script atha sa lokAn visRjanneva nAvamAroDhuM svasmAdagre pAre baitsaidApuraM yAtuJca zSyiाn vADhamAdiSTavAn| |
हा कोरासीन्, हा बैत्सैदे, युष्मन्मध्ये यद्यदाश्चर्य्यं कर्म्म कृतं यदि तत् सोरसीदोन्नगर अकारिष्यत, तर्हि पूर्व्वमेव तन्निवासिनः शाणवसने भस्मनि चोपविशन्तो मनांसि परावर्त्तिष्यन्त।
अनन्तरं तस्मिन् बैत्सैदानगरे प्राप्ते लोका अन्धमेकं नरं तत्समीपमानीय तं स्प्रष्टुं तं प्रार्थयाञ्चक्रिरे।
हा हा कोरासीन् नगर, हा हा बैत्सैदानगर युवयोर्मध्ये यादृशानि आश्चर्य्याणि कर्म्माण्यक्रियन्त, तानि कर्म्माणि यदि सोरसीदोनो र्नगरयोरकारिष्यन्त, तदा इतो बहुदिनपूर्व्वं तन्निवासिनः शणवस्त्राणि परिधाय गात्रेषु भस्म विलिप्य समुपविश्य समखेत्स्यन्त।