अथ स तान् पञ्चपूपान् मत्स्यद्वयञ्च धृत्वा स्वर्गं पश्यन् ईश्वरगुणान् अन्वकीर्त्तयत् तान् पूपान् भंक्त्वा लोकेभ्यः परिवेषयितुं शिष्येभ्यो दत्तवान् द्वा मत्स्यौ च विभज्य सर्व्वेभ्यो दत्तवान्।
मार्क 6:42 - सत्यवेदः। Sanskrit NT in Devanagari ततः सर्व्वे भुक्त्वातृप्यन्। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ সৰ্ৱ্ৱে ভুক্ত্ৱাতৃপ্যন্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ সর্ৱ্ৱে ভুক্ত্ৱাতৃপ্যন্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး သရွွေ ဘုက္တွာတၖပျန်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH sarvvE bhuktvAtRpyan| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ સર્વ્વે ભુક્ત્વાતૃપ્યન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH sarvve bhuktvAtRpyan| |
अथ स तान् पञ्चपूपान् मत्स्यद्वयञ्च धृत्वा स्वर्गं पश्यन् ईश्वरगुणान् अन्वकीर्त्तयत् तान् पूपान् भंक्त्वा लोकेभ्यः परिवेषयितुं शिष्येभ्यो दत्तवान् द्वा मत्स्यौ च विभज्य सर्व्वेभ्यो दत्तवान्।
तेषु तृप्तेषु स तानवोचद् एतेषां किञ्चिदपि यथा नापचीयते तथा सर्व्वाण्यवशिष्टानि संगृह्लीत।