ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 6:34 - सत्यवेदः। Sanskrit NT in Devanagari

तदा यीशु र्नावो बहिर्गत्य लोकारण्यानीं दृष्ट्वा तेषु करुणां कृतवान् यतस्तेऽरक्षकमेषा इवासन् तदा स तान नानाप्रसङ्गान् उपदिष्टवान्।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তদা যীশু ৰ্নাৱো বহিৰ্গত্য লোকাৰণ্যানীং দৃষ্ট্ৱা তেষু কৰুণাং কৃতৱান্ যতস্তেঽৰক্ষকমেষা ইৱাসন্ তদা স তান নানাপ্ৰসঙ্গান্ উপদিষ্টৱান্|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তদা যীশু র্নাৱো বহির্গত্য লোকারণ্যানীং দৃষ্ট্ৱা তেষু করুণাং কৃতৱান্ যতস্তেঽরক্ষকমেষা ইৱাসন্ তদা স তান নানাপ্রসঙ্গান্ উপদিষ্টৱান্|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တဒါ ယီၑု ရ္နာဝေါ ဗဟိရ္ဂတျ လောကာရဏျာနီံ ဒၖၐ္ဋွာ တေၐု ကရုဏာံ ကၖတဝါန် ယတသ္တေ'ရက္ၐကမေၐာ ဣဝါသန် တဒါ သ တာန နာနာပြသင်္ဂါန် ဥပဒိၐ္ဋဝါန်၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tadA yIzu rnAvO bahirgatya lOkAraNyAnIM dRSTvA tESu karuNAM kRtavAn yatastE'rakSakamESA ivAsan tadA sa tAna nAnAprasaggAn upadiSTavAn|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તદા યીશુ ર્નાવો બહિર્ગત્ય લોકારણ્યાનીં દૃષ્ટ્વા તેષુ કરુણાં કૃતવાન્ યતસ્તેઽરક્ષકમેષા ઇવાસન્ તદા સ તાન નાનાપ્રસઙ્ગાન્ ઉપદિષ્ટવાન્|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tadA yIzu rnAvo bahirgatya lokAraNyAnIM dRSTvA teSu karuNAM kRtavAn yataste'rakSakameSA ivAsan tadA sa tAna nAnAprasaGgAn upadiSTavAn|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 6:34
19 अन्तरसन्दर्भाः  

तदानीं यीशु र्बहिरागत्य महान्तं जननिवहं निरीक्ष्य तेषु कारुणिकः मन् तेषां पीडितजनान् निरामयान् चकार।


तदानीं यीशुः स्वशिष्यान् आहूय गदितवान्, एतज्जननिवहेषु मम दया जायते, एते दिनत्रयं मया साकं सन्ति, एषां भक्ष्यवस्तु च कञ्चिदपि नास्ति, तस्मादहमेतानकृताहारान् न विस्रक्ष्यामि, तथात्वे वर्त्ममध्ये क्लाम्येषुः।


अन्यञ्च मनुजान् व्याकुलान् अरक्षकमेषानिव च त्यक्तान् निरीक्ष्य तेषु कारुणिकः सन् शिष्यान् अवदत्,


ततो लोकनिवहस्तेषां स्थानान्तरयानं ददर्श, अनेके तं परिचित्य नानापुरेभ्यः पदैर्व्रजित्वा जवेन तैषामग्रे यीशोः समीप उपतस्थुः।


अथ दिवान्ते सति शिष्या एत्य यीशुमूचिरे, इदं विजनस्थानं दिनञ्चावसन्नं।


तदा तत्समीपं बहवो लोका आयाता अतस्तेषां भोज्यद्रव्याभावाद् यीशुः शिष्यानाहूय जगाद,।


लोकनिवहे मम कृपा जायते ते दिनत्रयं मया सार्द्धं सन्ति तेषां भोज्यं किमपि नास्ति।


पश्चाल् लोकास्तद् विदित्वा तस्य पश्चाद् ययुः; ततः स तान् नयन् ईश्वरीयराज्यस्य प्रसङ्गमुक्तवान्, येषां चिकित्सया प्रयोजनम् आसीत् तान् स्वस्थान् चकार च।


अतो हेतोः स यथा कृपावान् प्रजानां पापशोधनार्थम् ईश्वरोद्देश्यविषये विश्वास्यो महायाजको भवेत् तदर्थं सर्व्वविषये स्वभ्रातृणां सदृशीभवनं तस्योचितम् आसीत्।


अस्माकं यो महायाजको ऽस्ति सोऽस्माकं दुःखै र्दुःखितो भवितुम् अशक्तो नहि किन्तु पापं विना सर्व्वविषये वयमिव परीक्षितः।