तदा लोकसमूहश्चेत् तस्योपरि पतति इत्याशङ्क्य स नावमेकां निकटे स्थापयितुं शिष्यानादिष्टवान्।
मार्क 6:32 - सत्यवेदः। Sanskrit NT in Devanagari ततस्ते नावा विजनस्थानं गुप्तं गग्मुः। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততস্তে নাৱা ৱিজনস্থানং গুপ্তং গগ্মুঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততস্তে নাৱা ৱিজনস্থানং গুপ্তং গগ্মুঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတသ္တေ နာဝါ ဝိဇနသ္ထာနံ ဂုပ္တံ ဂဂ္မုး၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatastE nAvA vijanasthAnaM guptaM gagmuH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતસ્તે નાવા વિજનસ્થાનં ગુપ્તં ગગ્મુઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataste nAvA vijanasthAnaM guptaM gagmuH| |
तदा लोकसमूहश्चेत् तस्योपरि पतति इत्याशङ्क्य स नावमेकां निकटे स्थापयितुं शिष्यानादिष्टवान्।
तदा ते लोकान् विसृज्य तमविलम्बं गृहीत्वा नौकया प्रतस्थिरे; अपरा अपि नावस्तया सह स्थिताः।
ततो लोकनिवहस्तेषां स्थानान्तरयानं ददर्श, अनेके तं परिचित्य नानापुरेभ्यः पदैर्व्रजित्वा जवेन तैषामग्रे यीशोः समीप उपतस्थुः।
अथ स लोकान् विसृजन्नेव नावमारोढुं स्वस्मादग्रे पारे बैत्सैदापुरं यातुञ्च श्ष्यिान् वाढमादिष्टवान्।
अथ नौकामारुह्य तस्मिन् तेषां सन्निधिं गते वातो निवृत्तः; तस्मात्ते मनःसु विस्मिता आश्चर्य्यं मेनिरे।