अनन्तरं यीशुरिति निशभ्य नावा निर्जनस्थानम् एकाकी गतवान्, पश्चात् मानवास्तत् श्रुत्वा नानानगरेभ्य आगत्य पदैस्तत्पश्चाद् ईयुः।
मार्क 6:31 - सत्यवेदः। Sanskrit NT in Devanagari स तानुवाच यूयं विजनस्थानं गत्वा विश्राम्यत यतस्तत्सन्निधौ बहुलोकानां समागमात् ते भोक्तुं नावकाशं प्राप्ताः। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script স তানুৱাচ যূযং ৱিজনস্থানং গৎৱা ৱিশ্ৰাম্যত যতস্তৎসন্নিধৌ বহুলোকানাং সমাগমাৎ তে ভোক্তুং নাৱকাশং প্ৰাপ্তাঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script স তানুৱাচ যূযং ৱিজনস্থানং গৎৱা ৱিশ্রাম্যত যতস্তৎসন্নিধৌ বহুলোকানাং সমাগমাৎ তে ভোক্তুং নাৱকাশং প্রাপ্তাঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script သ တာနုဝါစ ယူယံ ဝိဇနသ္ထာနံ ဂတွာ ဝိၑြာမျတ ယတသ္တတ္သန္နိဓော် ဗဟုလောကာနာံ သမာဂမာတ် တေ ဘောက္တုံ နာဝကာၑံ ပြာပ္တား၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script sa tAnuvAca yUyaM vijanasthAnaM gatvA vizrAmyata yatastatsannidhau bahulOkAnAM samAgamAt tE bhOktuM nAvakAzaM prAptAH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script સ તાનુવાચ યૂયં વિજનસ્થાનં ગત્વા વિશ્રામ્યત યતસ્તત્સન્નિધૌ બહુલોકાનાં સમાગમાત્ તે ભોક્તું નાવકાશં પ્રાપ્તાઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script sa tAnuvAca yUyaM vijanasthAnaM gatvA vizrAmyata yatastatsannidhau bahulokAnAM samAgamAt te bhoktuM nAvakAzaM prAptAH| |
अनन्तरं यीशुरिति निशभ्य नावा निर्जनस्थानम् एकाकी गतवान्, पश्चात् मानवास्तत् श्रुत्वा नानानगरेभ्य आगत्य पदैस्तत्पश्चाद् ईयुः।
किन्तु स गत्वा तत् कर्म्म इत्थं विस्तार्य्य प्रचारयितुं प्रारेभे तेनैव यीशुः पुनः सप्रकाशं नगरं प्रवेष्टुं नाशक्नोत् ततोहेतोर्बहिः काननस्थाने तस्यौ; तथापि चतुर्द्दिग्भ्यो लोकास्तस्य समीपमाययुः।
अनन्तरं ते निवेशनं गताः, किन्तु तत्रापि पुनर्महान् जनसमागमो ऽभवत् तस्मात्ते भोक्तुमप्यवकाशं न प्राप्ताः।