तेषां द्वादशप्रेष्याणां नामान्येतानि। प्रथमं शिमोन् यं पितरं वदन्ति, ततः परं तस्य सहज आन्द्रियः, सिवदियस्य पुत्रो याकूब्
मार्क 6:30 - सत्यवेदः। Sanskrit NT in Devanagari अथ प्रेषिता यीशोः सन्निधौ मिलिता यद् यच् चक्रुः शिक्षयामासुश्च तत्सर्व्ववार्त्तास्तस्मै कथितवन्तः। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অথ প্ৰেষিতা যীশোঃ সন্নিধৌ মিলিতা যদ্ যচ্ চক্ৰুঃ শিক্ষযামাসুশ্চ তৎসৰ্ৱ্ৱৱাৰ্ত্তাস্তস্মৈ কথিতৱন্তঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অথ প্রেষিতা যীশোঃ সন্নিধৌ মিলিতা যদ্ যচ্ চক্রুঃ শিক্ষযামাসুশ্চ তৎসর্ৱ্ৱৱার্ত্তাস্তস্মৈ কথিতৱন্তঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အထ ပြေၐိတာ ယီၑေား သန္နိဓော် မိလိတာ ယဒ် ယစ် စကြုး ၑိက္ၐယာမာသုၑ္စ တတ္သရွွဝါရ္တ္တာသ္တသ္မဲ ကထိတဝန္တး၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script atha prESitA yIzOH sannidhau militA yad yac cakruH zikSayAmAsuzca tatsarvvavArttAstasmai kathitavantaH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અથ પ્રેષિતા યીશોઃ સન્નિધૌ મિલિતા યદ્ યચ્ ચક્રુઃ શિક્ષયામાસુશ્ચ તત્સર્વ્વવાર્ત્તાસ્તસ્મૈ કથિતવન્તઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script atha preSitA yIzoH sannidhau militA yad yac cakruH zikSayAmAsuzca tatsarvvavArttAstasmai kathitavantaH| |
तेषां द्वादशप्रेष्याणां नामान्येतानि। प्रथमं शिमोन् यं पितरं वदन्ति, ततः परं तस्य सहज आन्द्रियः, सिवदियस्य पुत्रो याकूब्
अथ ते सप्ततिशिष्या आनन्देन प्रत्यागत्य कथयामासुः, हे प्रभो भवतो नाम्ना भूता अप्यस्माकं वशीभवन्ति।
मग्दलीनीमरियम्, योहना, याकूबो माता मरियम् तदन्याः सङ्गिन्यो योषितश्च प्रेरितेभ्य एताः सर्व्वा वार्त्ताः कथयामासुः
अनन्तरं प्रेरिताः प्रत्यागत्य यानि यानि कर्म्माणि चक्रुस्तानि यीशवे कथयामासुः ततः स तान् बैत्सैदानामकनगरस्य विजनं स्थानं नीत्वा गुप्तं जगाम।
ततो गुटिकापाटे कृते मतथिर्निरचीयत तस्मात् सोन्येषाम् एकादशानां प्ररितानां मध्ये गणितोभवत्।