ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 6:29 - सत्यवेदः। Sanskrit NT in Devanagari

अननतरं योहनः शिष्यास्तद्वार्त्तां प्राप्यागत्य तस्य कुणपं श्मशानेऽस्थापयन्।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অননতৰং যোহনঃ শিষ্যাস্তদ্ৱাৰ্ত্তাং প্ৰাপ্যাগত্য তস্য কুণপং শ্মশানেঽস্থাপযন্|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অননতরং যোহনঃ শিষ্যাস্তদ্ৱার্ত্তাং প্রাপ্যাগত্য তস্য কুণপং শ্মশানেঽস্থাপযন্|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အနနတရံ ယောဟနး ၑိၐျာသ္တဒွါရ္တ္တာံ ပြာပျာဂတျ တသျ ကုဏပံ ၑ္မၑာနေ'သ္ထာပယန်၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

ananataraM yOhanaH ziSyAstadvArttAM prApyAgatya tasya kuNapaM zmazAnE'sthApayan|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અનનતરં યોહનઃ શિષ્યાસ્તદ્વાર્ત્તાં પ્રાપ્યાગત્ય તસ્ય કુણપં શ્મશાનેઽસ્થાપયન્|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

ananataraM yohanaH ziSyAstadvArttAM prApyAgatya tasya kuNapaM zmazAne'sthApayan|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 6:29
7 अन्तरसन्दर्भाः  

पश्चात् योहनः शिष्या आगत्य कायं नीत्वा श्मशाने स्थापयामासुस्ततो यीशोः सन्निधिं व्रजित्वा तद्वार्त्तां बभाषिरे।


ततः स कारागारं गत्वा तच्छिरश्छित्वा पात्रे निधायानीय तस्यै कन्यायै दत्तवान् कन्या च स्वमात्रे ददौ।


अथ प्रेषिता यीशोः सन्निधौ मिलिता यद् यच् चक्रुः शिक्षयामासुश्च तत्सर्व्ववार्त्तास्तस्मै कथितवन्तः।


अन्यच्च भक्तलोकास्तं स्तिफानं श्मशाने स्थापयित्वा बहु व्यलपन्।