अनन्तरं तिबिरियकैसरस्य राजत्वस्य पञ्चदशे वत्सरे सति यदा पन्तीयपीलातो यिहूदादेशाधिपति र्हेरोद् तु गालील्प्रदेशस्य राजा फिलिपनामा तस्य भ्राता तु यितूरियायास्त्राखोनीतियाप्रदेशस्य च राजासीत् लुषानीयनामा अविलीनीदेशस्य राजासीत्
मार्क 6:21 - सत्यवेदः। Sanskrit NT in Devanagari किन्तु हेरोद् यदा स्वजन्मदिने प्रधानलोकेभ्यः सेनानीभ्यश्च गालील्प्रदेशीयश्रेष्ठलोकेभ्यश्च रात्रौ भोज्यमेकं कृतवान् अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু হেৰোদ্ যদা স্ৱজন্মদিনে প্ৰধানলোকেভ্যঃ সেনানীভ্যশ্চ গালীল্প্ৰদেশীযশ্ৰেষ্ঠলোকেভ্যশ্চ ৰাত্ৰৌ ভোজ্যমেকং কৃতৱান্ সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু হেরোদ্ যদা স্ৱজন্মদিনে প্রধানলোকেভ্যঃ সেনানীভ্যশ্চ গালীল্প্রদেশীযশ্রেষ্ঠলোকেভ্যশ্চ রাত্রৌ ভোজ্যমেকং কৃতৱান্ သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု ဟေရောဒ် ယဒါ သွဇန္မဒိနေ ပြဓာနလောကေဘျး သေနာနီဘျၑ္စ ဂါလီလ္ပြဒေၑီယၑြေၐ္ဌလောကေဘျၑ္စ ရာတြော် ဘောဇျမေကံ ကၖတဝါန္ satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu hErOd yadA svajanmadinE pradhAnalOkEbhyaH sEnAnIbhyazca gAlIlpradEzIyazrESThalOkEbhyazca rAtrau bhOjyamEkaM kRtavAn સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ હેરોદ્ યદા સ્વજન્મદિને પ્રધાનલોકેભ્યઃ સેનાનીભ્યશ્ચ ગાલીલ્પ્રદેશીયશ્રેષ્ઠલોકેભ્યશ્ચ રાત્રૌ ભોજ્યમેકં કૃતવાન્ satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu herod yadA svajanmadine pradhAnalokebhyaH senAnIbhyazca gAlIlpradezIyazreSThalokebhyazca rAtrau bhojyamekaM kRtavAn |
अनन्तरं तिबिरियकैसरस्य राजत्वस्य पञ्चदशे वत्सरे सति यदा पन्तीयपीलातो यिहूदादेशाधिपति र्हेरोद् तु गालील्प्रदेशस्य राजा फिलिपनामा तस्य भ्राता तु यितूरियायास्त्राखोनीतियाप्रदेशस्य च राजासीत् लुषानीयनामा अविलीनीदेशस्य राजासीत्
परस्मिन् दिवसे आग्रिप्पो बर्णीकी च महासमागमं कृत्वा प्रधानवाहिनीपतिभि र्नगरस्थप्रधानलोकैश्च सह मिलित्वा राजगृहमागत्य समुपस्थितौ तदा फीष्टस्याज्ञया पौल आनीतोऽभवत्।
आयुषो यः समयो व्यतीतस्तस्मिन् युष्माभि र्यद् देवपूजकानाम् इच्छासाधनं कामकुत्सिताभिलाषमद्यपानरङ्गरसमत्तताघृणार्हदेवपूजाचरणञ्चाकारि तेन बाहुल्यं।
पृथिवीनिवासिनश्च तयो र्हेतोरानन्दिष्यन्ति सुखभोगं कुर्व्वन्तः परस्परं दानानि प्रेषयिष्यन्ति च यतस्ताभ्यां भविष्यद्वादिभ्यां पृथिवीनिवासिनो यातनां प्राप्ताः।