अनन्तरं भजनभवने समुपदिशन् राज्यस्य सुसंवादं प्रचारयन् मनुजानां सर्व्वप्रकारान् रोगान् सर्व्वप्रकारपीडाश्च शमयन् यीशुः कृत्स्नं गालील्देशं भ्रमितुम् आरभत।
मार्क 6:2 - सत्यवेदः। Sanskrit NT in Devanagari अथ विश्रामवारे सति स भजनगृहे उपदेष्टुमारब्धवान् ततोऽनेके लोकास्तत्कथां श्रुत्वा विस्मित्य जगदुः, अस्य मनुजस्य ईदृशी आश्चर्य्यक्रिया कस्माज् जाता? तथा स्वकराभ्याम् इत्थमद्भुतं कर्म्म कर्त्ताुम् एतस्मै कथं ज्ञानं दत्तम्? अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অথ ৱিশ্ৰামৱাৰে সতি স ভজনগৃহে উপদেষ্টুমাৰব্ধৱান্ ততোঽনেকে লোকাস্তৎকথাং শ্ৰুৎৱা ৱিস্মিত্য জগদুঃ, অস্য মনুজস্য ঈদৃশী আশ্চৰ্য্যক্ৰিযা কস্মাজ্ জাতা? তথা স্ৱকৰাভ্যাম্ ইত্থমদ্ভুতং কৰ্ম্ম কৰ্ত্তাुম্ এতস্মৈ কথং জ্ঞানং দত্তম্? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অথ ৱিশ্রামৱারে সতি স ভজনগৃহে উপদেষ্টুমারব্ধৱান্ ততোঽনেকে লোকাস্তৎকথাং শ্রুৎৱা ৱিস্মিত্য জগদুঃ, অস্য মনুজস্য ঈদৃশী আশ্চর্য্যক্রিযা কস্মাজ্ জাতা? তথা স্ৱকরাভ্যাম্ ইত্থমদ্ভুতং কর্ম্ম কর্ত্তাुম্ এতস্মৈ কথং জ্ঞানং দত্তম্? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အထ ဝိၑြာမဝါရေ သတိ သ ဘဇနဂၖဟေ ဥပဒေၐ္ဋုမာရဗ္ဓဝါန် တတော'နေကေ လောကာသ္တတ္ကထာံ ၑြုတွာ ဝိသ္မိတျ ဇဂဒုး, အသျ မနုဇသျ ဤဒၖၑီ အာၑ္စရျျကြိယာ ကသ္မာဇ် ဇာတာ? တထာ သွကရာဘျာမ် ဣတ္ထမဒ္ဘုတံ ကရ္မ္မ ကရ္တ္တာुမ် ဧတသ္မဲ ကထံ ဇ္ဉာနံ ဒတ္တမ်? satyavEdaH| Sanskrit Bible (NT) in Cologne Script atha vizrAmavArE sati sa bhajanagRhE upadESTumArabdhavAn tatO'nEkE lOkAstatkathAM zrutvA vismitya jagaduH, asya manujasya IdRzI AzcaryyakriyA kasmAj jAtA? tathA svakarAbhyAm itthamadbhutaM karmma karttAुm Etasmai kathaM jnjAnaM dattam? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અથ વિશ્રામવારે સતિ સ ભજનગૃહે ઉપદેષ્ટુમારબ્ધવાન્ તતોઽનેકે લોકાસ્તત્કથાં શ્રુત્વા વિસ્મિત્ય જગદુઃ, અસ્ય મનુજસ્ય ઈદૃશી આશ્ચર્ય્યક્રિયા કસ્માજ્ જાતા? તથા સ્વકરાભ્યામ્ ઇત્થમદ્ભુતં કર્મ્મ કર્ત્તાुમ્ એતસ્મૈ કથં જ્ઞાનં દત્તમ્? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script atha vizrAmavAre sati sa bhajanagRhe upadeSTumArabdhavAn tato'neke lokAstatkathAM zrutvA vismitya jagaduH, asya manujasya IdRzI AzcaryyakriyA kasmAj jAtA? tathA svakarAbhyAm itthamadbhutaM karmma karttAुm etasmai kathaM jJAnaM dattam? |
अनन्तरं भजनभवने समुपदिशन् राज्यस्य सुसंवादं प्रचारयन् मनुजानां सर्व्वप्रकारान् रोगान् सर्व्वप्रकारपीडाश्च शमयन् यीशुः कृत्स्नं गालील्देशं भ्रमितुम् आरभत।
अथ स तेषां गालील्प्रदेशस्य सर्व्वेषु भजनगृहेषु कथाः प्रचारयाञ्चक्रे भूतानत्याजयञ्च।
अनन्तरं स तत्स्थानात् प्रस्थाय यर्द्दननद्याः पारे यिहूदाप्रदेश उपस्थितवान्, तत्र तदन्तिके लोकानां समागमे जाते स निजरीत्यनुसारेण पुनस्तान् उपदिदेश।
यूषफः पुत्रो यीशु र्यस्य मातापितरौ वयं जानीम एष किं सएव न? तर्हि स्वर्गाद् अवारोहम् इति वाक्यं कथं वक्त्ति?
ततो यिहूदीया लोका आश्चर्य्यं ज्ञात्वाकथयन् एषा मानुषो नाधीत्या कथम् एतादृशो विद्वानभूत्?