ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 6:2 - सत्यवेदः। Sanskrit NT in Devanagari

अथ विश्रामवारे सति स भजनगृहे उपदेष्टुमारब्धवान् ततोऽनेके लोकास्तत्कथां श्रुत्वा विस्मित्य जगदुः, अस्य मनुजस्य ईदृशी आश्चर्य्यक्रिया कस्माज् जाता? तथा स्वकराभ्याम् इत्थमद्भुतं कर्म्म कर्त्ताुम् एतस्मै कथं ज्ञानं दत्तम्?

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অথ ৱিশ্ৰামৱাৰে সতি স ভজনগৃহে উপদেষ্টুমাৰব্ধৱান্ ততোঽনেকে লোকাস্তৎকথাং শ্ৰুৎৱা ৱিস্মিত্য জগদুঃ, অস্য মনুজস্য ঈদৃশী আশ্চৰ্য্যক্ৰিযা কস্মাজ্ জাতা? তথা স্ৱকৰাভ্যাম্ ইত্থমদ্ভুতং কৰ্ম্ম কৰ্ত্তাुম্ এতস্মৈ কথং জ্ঞানং দত্তম্?

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অথ ৱিশ্রামৱারে সতি স ভজনগৃহে উপদেষ্টুমারব্ধৱান্ ততোঽনেকে লোকাস্তৎকথাং শ্রুৎৱা ৱিস্মিত্য জগদুঃ, অস্য মনুজস্য ঈদৃশী আশ্চর্য্যক্রিযা কস্মাজ্ জাতা? তথা স্ৱকরাভ্যাম্ ইত্থমদ্ভুতং কর্ম্ম কর্ত্তাुম্ এতস্মৈ কথং জ্ঞানং দত্তম্?

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အထ ဝိၑြာမဝါရေ သတိ သ ဘဇနဂၖဟေ ဥပဒေၐ္ဋုမာရဗ္ဓဝါန် တတော'နေကေ လောကာသ္တတ္ကထာံ ၑြုတွာ ဝိသ္မိတျ ဇဂဒုး, အသျ မနုဇသျ ဤဒၖၑီ အာၑ္စရျျကြိယာ ကသ္မာဇ် ဇာတာ? တထာ သွကရာဘျာမ် ဣတ္ထမဒ္ဘုတံ ကရ္မ္မ ကရ္တ္တာुမ် ဧတသ္မဲ ကထံ ဇ္ဉာနံ ဒတ္တမ်?

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

atha vizrAmavArE sati sa bhajanagRhE upadESTumArabdhavAn tatO'nEkE lOkAstatkathAM zrutvA vismitya jagaduH, asya manujasya IdRzI AzcaryyakriyA kasmAj jAtA? tathA svakarAbhyAm itthamadbhutaM karmma karttAुm Etasmai kathaM jnjAnaM dattam?

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અથ વિશ્રામવારે સતિ સ ભજનગૃહે ઉપદેષ્ટુમારબ્ધવાન્ તતોઽનેકે લોકાસ્તત્કથાં શ્રુત્વા વિસ્મિત્ય જગદુઃ, અસ્ય મનુજસ્ય ઈદૃશી આશ્ચર્ય્યક્રિયા કસ્માજ્ જાતા? તથા સ્વકરાભ્યામ્ ઇત્થમદ્ભુતં કર્મ્મ કર્ત્તાुમ્ એતસ્મૈ કથં જ્ઞાનં દત્તમ્?

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

atha vizrAmavAre sati sa bhajanagRhe upadeSTumArabdhavAn tato'neke lokAstatkathAM zrutvA vismitya jagaduH, asya manujasya IdRzI AzcaryyakriyA kasmAj jAtA? tathA svakarAbhyAm itthamadbhutaM karmma karttAुm etasmai kathaM jJAnaM dattam?

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 6:2
11 अन्तरसन्दर्भाः  

अनन्तरं भजनभवने समुपदिशन् राज्यस्य सुसंवादं प्रचारयन् मनुजानां सर्व्वप्रकारान् रोगान् सर्व्वप्रकारपीडाश्च शमयन् यीशुः कृत्स्नं गालील्देशं भ्रमितुम् आरभत।


यीशुनैतेषु वाक्येषु समापितेषु मानवास्तदीयोपदेशम् आश्चर्य्यं मेनिरे।


अथ स तेषां गालील्प्रदेशस्य सर्व्वेषु भजनगृहेषु कथाः प्रचारयाञ्चक्रे भूतानत्याजयञ्च।


अनन्तरं स तत्स्थानात् प्रस्थाय यर्द्दननद्याः पारे यिहूदाप्रदेश उपस्थितवान्, तत्र तदन्तिके लोकानां समागमे जाते स निजरीत्यनुसारेण पुनस्तान् उपदिदेश।


तदा तस्य बुद्ध्या प्रत्युत्तरैश्च सर्व्वे श्रोतारो विस्मयमापद्यन्ते।


स तेषां भजनगृहेषु उपदिश्य सर्व्वैः प्रशंसितो बभूव।


यूषफः पुत्रो यीशु र्यस्य मातापितरौ वयं जानीम एष किं सएव न? तर्हि स्वर्गाद् अवारोहम् इति वाक्यं कथं वक्त्ति?


ततो यिहूदीया लोका आश्चर्य्यं ज्ञात्वाकथयन् एषा मानुषो नाधीत्या कथम् एतादृशो विद्वानभूत्?