अनन्तरं योहन् कारायां तिष्ठन् ख्रिष्टस्य कर्म्मणां वार्त्तं प्राप्य यस्यागमनवार्त्तासीत् सएव किं त्वं? वा वयमन्यम् अपेक्षिष्यामहे?
मार्क 6:17 - सत्यवेदः। Sanskrit NT in Devanagari पूर्व्वं स्वभ्रातुः फिलिपस्य पत्न्या उद्वाहं कृतवन्तं हेरोदं योहनवादीत् स्वभातृवधू र्न विवाह्या। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script পূৰ্ৱ্ৱং স্ৱভ্ৰাতুঃ ফিলিপস্য পত্ন্যা উদ্ৱাহং কৃতৱন্তং হেৰোদং যোহনৱাদীৎ স্ৱভাতৃৱধূ ৰ্ন ৱিৱাহ্যা| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script পূর্ৱ্ৱং স্ৱভ্রাতুঃ ফিলিপস্য পত্ন্যা উদ্ৱাহং কৃতৱন্তং হেরোদং যোহনৱাদীৎ স্ৱভাতৃৱধূ র্ন ৱিৱাহ্যা| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပူရွွံ သွဘြာတုး ဖိလိပသျ ပတ္နျာ ဥဒွါဟံ ကၖတဝန္တံ ဟေရောဒံ ယောဟနဝါဒီတ် သွဘာတၖဝဓူ ရ္န ဝိဝါဟျာ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script pUrvvaM svabhrAtuH philipasya patnyA udvAhaM kRtavantaM hErOdaM yOhanavAdIt svabhAtRvadhU rna vivAhyA| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પૂર્વ્વં સ્વભ્રાતુઃ ફિલિપસ્ય પત્ન્યા ઉદ્વાહં કૃતવન્તં હેરોદં યોહનવાદીત્ સ્વભાતૃવધૂ ર્ન વિવાહ્યા| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script pUrvvaM svabhrAtuH philipasya patnyA udvAhaM kRtavantaM herodaM yohanavAdIt svabhAtRvadhU rna vivAhyA| |
अनन्तरं योहन् कारायां तिष्ठन् ख्रिष्टस्य कर्म्मणां वार्त्तं प्राप्य यस्यागमनवार्त्तासीत् सएव किं त्वं? वा वयमन्यम् अपेक्षिष्यामहे?
किन्तु हेरोद् इत्याकर्ण्य भाषितवान् यस्याहं शिरश्छिन्नवान् स एव योहनयं स श्मशानादुदतिष्ठत्।
अनन्तरं तिबिरियकैसरस्य राजत्वस्य पञ्चदशे वत्सरे सति यदा पन्तीयपीलातो यिहूदादेशाधिपति र्हेरोद् तु गालील्प्रदेशस्य राजा फिलिपनामा तस्य भ्राता तु यितूरियायास्त्राखोनीतियाप्रदेशस्य च राजासीत् लुषानीयनामा अविलीनीदेशस्य राजासीत्