मार्क 6:14 - सत्यवेदः। Sanskrit NT in Devanagari इत्थं तस्य सुख्यातिश्चतुर्दिशो व्याप्ता तदा हेरोद् राजा तन्निशम्य कथितवान्, योहन् मज्जकः श्मशानाद् उत्थित अतोहेतोस्तेन सर्व्वा एता अद्भुतक्रियाः प्रकाशन्ते। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ইত্থং তস্য সুখ্যাতিশ্চতুৰ্দিশো ৱ্যাপ্তা তদা হেৰোদ্ ৰাজা তন্নিশম্য কথিতৱান্, যোহন্ মজ্জকঃ শ্মশানাদ্ উত্থিত অতোহেতোস্তেন সৰ্ৱ্ৱা এতা অদ্ভুতক্ৰিযাঃ প্ৰকাশন্তে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ইত্থং তস্য সুখ্যাতিশ্চতুর্দিশো ৱ্যাপ্তা তদা হেরোদ্ রাজা তন্নিশম্য কথিতৱান্, যোহন্ মজ্জকঃ শ্মশানাদ্ উত্থিত অতোহেতোস্তেন সর্ৱ্ৱা এতা অদ্ভুতক্রিযাঃ প্রকাশন্তে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဣတ္ထံ တသျ သုချာတိၑ္စတုရ္ဒိၑော ဝျာပ္တာ တဒါ ဟေရောဒ် ရာဇာ တန္နိၑမျ ကထိတဝါန်, ယောဟန် မဇ္ဇကး ၑ္မၑာနာဒ် ဥတ္ထိတ အတောဟေတောသ္တေန သရွွာ ဧတာ အဒ္ဘုတကြိယား ပြကာၑန္တေ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script itthaM tasya sukhyAtizcaturdizO vyAptA tadA hErOd rAjA tannizamya kathitavAn, yOhan majjakaH zmazAnAd utthita atOhEtOstEna sarvvA EtA adbhutakriyAH prakAzantE| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ઇત્થં તસ્ય સુખ્યાતિશ્ચતુર્દિશો વ્યાપ્તા તદા હેરોદ્ રાજા તન્નિશમ્ય કથિતવાન્, યોહન્ મજ્જકઃ શ્મશાનાદ્ ઉત્થિત અતોહેતોસ્તેન સર્વ્વા એતા અદ્ભુતક્રિયાઃ પ્રકાશન્તે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script itthaM tasya sukhyAtizcaturdizo vyAptA tadA herod rAjA tannizamya kathitavAn, yohan majjakaH zmazAnAd utthita atohetostena sarvvA etA adbhutakriyAH prakAzante| |
किन्तु स गत्वा तत् कर्म्म इत्थं विस्तार्य्य प्रचारयितुं प्रारेभे तेनैव यीशुः पुनः सप्रकाशं नगरं प्रवेष्टुं नाशक्नोत् ततोहेतोर्बहिः काननस्थाने तस्यौ; तथापि चतुर्द्दिग्भ्यो लोकास्तस्य समीपमाययुः।
ते प्रत्यूचुः त्वां योहनं मज्जकं वदन्ति किन्तु केपि केपि एलियं वदन्ति; अपरे केपि केपि भविष्यद्वादिनाम् एको जन इति वदन्ति।
अपरञ्च तस्मिन् दिने कियन्तः फिरूशिन आगत्य यीशुं प्रोचुः, बहिर्गच्छ, स्थानादस्मात् प्रस्थानं कुरु, हेरोद् त्वां जिघांसति।
अनन्तरं तिबिरियकैसरस्य राजत्वस्य पञ्चदशे वत्सरे सति यदा पन्तीयपीलातो यिहूदादेशाधिपति र्हेरोद् तु गालील्प्रदेशस्य राजा फिलिपनामा तस्य भ्राता तु यितूरियायास्त्राखोनीतियाप्रदेशस्य च राजासीत् लुषानीयनामा अविलीनीदेशस्य राजासीत्
ततस्ते प्राचुः, त्वां योहन्मज्जकं वदन्ति; केचित् त्वाम् एलियं वदन्ति, पूर्व्वकालिकः कश्चिद् भविष्यद्वादी श्मशानाद् उदतिष्ठद् इत्यपि केचिद् वदन्ति।
यतो युष्मत्तः प्रतिनादितया प्रभो र्वाण्या माकिदनियाखायादेशौ व्याप्तौ केवलमेतन्नहि किन्त्वीश्वरे युष्माकं यो विश्वासस्तस्य वार्त्ता सर्व्वत्राश्रावि, तस्मात् तत्र वाक्यकथनम् अस्माकं निष्प्रयोजनं।
अपरं लक्षणैरद्भुतकर्म्मभि र्विविधशक्तिप्रकाशेन निजेच्छातः पवित्रस्यात्मनो विभागेन च यद् ईश्वरेण प्रमाणीकृतम् अभूत्।