तेन कृत्स्नसुरियादेशस्य मध्यं तस्य यशो व्याप्नोत्, अपरं भूतग्रस्ता अपस्मारर्गीणः पक्षाधातिप्रभृतयश्च यावन्तो मनुजा नानाविधव्याधिभिः क्लिष्टा आसन्, तेषु सर्व्वेषु तस्य समीपम् आनीतेषु स तान् स्वस्थान् चकार।
मार्क 6:13 - सत्यवेदः। Sanskrit NT in Devanagari एवमनेकान् भूतांश्च त्याजितवन्तस्तथा तैलेन मर्द्दयित्वा बहून् जनानरोगानकार्षुः। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script এৱমনেকান্ ভূতাংশ্চ ত্যাজিতৱন্তস্তথা তৈলেন মৰ্দ্দযিৎৱা বহূন্ জনানৰোগানকাৰ্ষুঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script এৱমনেকান্ ভূতাংশ্চ ত্যাজিতৱন্তস্তথা তৈলেন মর্দ্দযিৎৱা বহূন্ জনানরোগানকার্ষুঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဧဝမနေကာန် ဘူတာံၑ္စ တျာဇိတဝန္တသ္တထာ တဲလေန မရ္ဒ္ဒယိတွာ ဗဟူန် ဇနာနရောဂါနကာရ္ၐုး၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script EvamanEkAn bhUtAMzca tyAjitavantastathA tailEna marddayitvA bahUn janAnarOgAnakArSuH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script એવમનેકાન્ ભૂતાંશ્ચ ત્યાજિતવન્તસ્તથા તૈલેન મર્દ્દયિત્વા બહૂન્ જનાનરોગાનકાર્ષુઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script evamanekAn bhUtAMzca tyAjitavantastathA tailena marddayitvA bahUn janAnarogAnakArSuH| |
तेन कृत्स्नसुरियादेशस्य मध्यं तस्य यशो व्याप्नोत्, अपरं भूतग्रस्ता अपस्मारर्गीणः पक्षाधातिप्रभृतयश्च यावन्तो मनुजा नानाविधव्याधिभिः क्लिष्टा आसन्, तेषु सर्व्वेषु तस्य समीपम् आनीतेषु स तान् स्वस्थान् चकार।
द्वादशशिष्यान् आहूय अमेध्यभूतान् वशीकर्त्तां शक्तिं दत्त्वा तेषां द्वौ द्वौ जनो प्रेषितवान्।
अथ ते सप्ततिशिष्या आनन्देन प्रत्यागत्य कथयामासुः, हे प्रभो भवतो नाम्ना भूता अप्यस्माकं वशीभवन्ति।