ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 6:13 - सत्यवेदः। Sanskrit NT in Devanagari

एवमनेकान् भूतांश्च त्याजितवन्तस्तथा तैलेन मर्द्दयित्वा बहून् जनानरोगानकार्षुः।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

এৱমনেকান্ ভূতাংশ্চ ত্যাজিতৱন্তস্তথা তৈলেন মৰ্দ্দযিৎৱা বহূন্ জনানৰোগানকাৰ্ষুঃ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

এৱমনেকান্ ভূতাংশ্চ ত্যাজিতৱন্তস্তথা তৈলেন মর্দ্দযিৎৱা বহূন্ জনানরোগানকার্ষুঃ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဧဝမနေကာန် ဘူတာံၑ္စ တျာဇိတဝန္တသ္တထာ တဲလေန မရ္ဒ္ဒယိတွာ ဗဟူန် ဇနာနရောဂါနကာရ္ၐုး၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

EvamanEkAn bhUtAMzca tyAjitavantastathA tailEna marddayitvA bahUn janAnarOgAnakArSuH|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

એવમનેકાન્ ભૂતાંશ્ચ ત્યાજિતવન્તસ્તથા તૈલેન મર્દ્દયિત્વા બહૂન્ જનાનરોગાનકાર્ષુઃ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

evamanekAn bhUtAMzca tyAjitavantastathA tailena marddayitvA bahUn janAnarogAnakArSuH|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 6:13
4 अन्तरसन्दर्भाः  

तेन कृत्स्नसुरियादेशस्य मध्यं तस्य यशो व्याप्नोत्, अपरं भूतग्रस्ता अपस्मारर्गीणः पक्षाधातिप्रभृतयश्च यावन्तो मनुजा नानाविधव्याधिभिः क्लिष्टा आसन्, तेषु सर्व्वेषु तस्य समीपम् आनीतेषु स तान् स्वस्थान् चकार।


द्वादशशिष्यान् आहूय अमेध्यभूतान् वशीकर्त्तां शक्तिं दत्त्वा तेषां द्वौ द्वौ जनो प्रेषितवान्।


अथ ते सप्ततिशिष्या आनन्देन प्रत्यागत्य कथयामासुः, हे प्रभो भवतो नाम्ना भूता अप्यस्माकं वशीभवन्ति।