वयं युष्माकं समीपे वंशीरवादयाम, किन्तु यूयं नानृत्यत; युष्माकं समीपे च वयमरोदिम, किन्तु यूयं न व्यलपत, तादृशै र्बालकैस्त उपमायिष्यन्ते।
मार्क 5:38 - सत्यवेदः। Sanskrit NT in Devanagari तस्य भजनगृहाधिपस्य निवेशनसमीपम् आगत्य कलहं बहुरोदनं विलापञ्च कुर्व्वतो लोकान् ददर्श। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তস্য ভজনগৃহাধিপস্য নিৱেশনসমীপম্ আগত্য কলহং বহুৰোদনং ৱিলাপঞ্চ কুৰ্ৱ্ৱতো লোকান্ দদৰ্শ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তস্য ভজনগৃহাধিপস্য নিৱেশনসমীপম্ আগত্য কলহং বহুরোদনং ৱিলাপঞ্চ কুর্ৱ্ৱতো লোকান্ দদর্শ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တသျ ဘဇနဂၖဟာဓိပသျ နိဝေၑနသမီပမ် အာဂတျ ကလဟံ ဗဟုရောဒနံ ဝိလာပဉ္စ ကုရွွတော လောကာန် ဒဒရ္ၑ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tasya bhajanagRhAdhipasya nivEzanasamIpam Agatya kalahaM bahurOdanaM vilApanjca kurvvatO lOkAn dadarza| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તસ્ય ભજનગૃહાધિપસ્ય નિવેશનસમીપમ્ આગત્ય કલહં બહુરોદનં વિલાપઞ્ચ કુર્વ્વતો લોકાન્ દદર્શ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tasya bhajanagRhAdhipasya nivezanasamIpam Agatya kalahaM bahurodanaM vilApaJca kurvvato lokAn dadarza| |
वयं युष्माकं समीपे वंशीरवादयाम, किन्तु यूयं नानृत्यत; युष्माकं समीपे च वयमरोदिम, किन्तु यूयं न व्यलपत, तादृशै र्बालकैस्त उपमायिष्यन्ते।
अपरं तेनैतत्कथाकथनकाले एकोऽधिपतिस्तं प्रणम्य बभाषे, मम दुहिता प्रायेणैतावत्काले मृता, तस्माद् भवानागत्य तस्या गात्रे हस्तमर्पयतु, तेन सा जीविष्यति।
अपरं यायीर् नाम्ना कश्चिद् भजनगृहस्याधिप आगत्य तं दृष्ट्वैव चरणयोः पतित्वा बहु निवेद्य कथितवान्;
तस्मान् निवेशनं प्रविश्य प्रोक्तवान् यूयं कुत इत्थं कलहं रोदनञ्च कुरुथ? कन्या न मृता निद्राति।
तस्मात् पितर उत्थाय ताभ्यां सार्द्धम् आगच्छत्, तत्र तस्मिन् उपस्थित उपरिस्थप्रकोष्ठं समानीते च विधवाः स्वाभिः सह स्थितिकाले दर्क्कया कृतानि यान्युत्तरीयाणि परिधेयानि च तानि सर्व्वाणि तं दर्शयित्वा रुदत्यश्चतसृषु दिक्ष्वतिष्ठन्।