अपरञ्च तस्मिन् भजनगृहे अपवित्रभूतेन ग्रस्त एको मानुष आसीत्। स चीत्शब्दं कृत्वा कथयाञ्चके
मार्क 5:2 - सत्यवेदः। Sanskrit NT in Devanagari नौकातो निर्गतमात्राद् अपवित्रभूतग्रस्त एकः श्मशानादेत्य तं साक्षाच् चकार। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script নৌকাতো নিৰ্গতমাত্ৰাদ্ অপৱিত্ৰভূতগ্ৰস্ত একঃ শ্মশানাদেত্য তং সাক্ষাচ্ চকাৰ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script নৌকাতো নির্গতমাত্রাদ্ অপৱিত্রভূতগ্রস্ত একঃ শ্মশানাদেত্য তং সাক্ষাচ্ চকার| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script နော်ကာတော နိရ္ဂတမာတြာဒ် အပဝိတြဘူတဂြသ္တ ဧကး ၑ္မၑာနာဒေတျ တံ သာက္ၐာစ် စကာရ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script naukAtO nirgatamAtrAd apavitrabhUtagrasta EkaH zmazAnAdEtya taM sAkSAc cakAra| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script નૌકાતો નિર્ગતમાત્રાદ્ અપવિત્રભૂતગ્રસ્ત એકઃ શ્મશાનાદેત્ય તં સાક્ષાચ્ ચકાર| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script naukAto nirgatamAtrAd apavitrabhUtagrasta ekaH zmazAnAdetya taM sAkSAc cakAra| |
अपरञ्च तस्मिन् भजनगृहे अपवित्रभूतेन ग्रस्त एको मानुष आसीत्। स चीत्शब्दं कृत्वा कथयाञ्चके
तदा लोकसमूहश्चेत् तस्योपरि पतति इत्याशङ्क्य स नावमेकां निकटे स्थापयितुं शिष्यानादिष्टवान्।
अनन्तरं स समुद्रतटे पुनरुपदेष्टुं प्रारेभे, ततस्तत्र बहुजनानां समागमात् स सागरोपरि नौकामारुह्य समुपविष्टः; सर्व्वे लोकाः समुद्रकूले तस्थुः।
तदा ते लोकान् विसृज्य तमविलम्बं गृहीत्वा नौकया प्रतस्थिरे; अपरा अपि नावस्तया सह स्थिताः।
अनन्तरं यीशौ नावा पुनरन्यपार उत्तीर्णे सिन्धुतटे च तिष्ठति सति तत्समीपे बहुलोकानां समागमोऽभूत्।
यतः सुरफैनिकीदेशीययूनानीवंशोद्भवस्त्रियाः कन्या भूतग्रस्तासीत्। सा स्त्री तद्वार्त्तां प्राप्य तत्समीपमागत्य तच्चरणयोः पतित्वा
बहुतिथकालं भूतग्रस्त एको मानुषः पुरादागत्य तं साक्षाच्चकार। स मनुषो वासो न परिदधत् गृहे च न वसन् केवलं श्मशानम् अध्युवास।
ततस्तस्मिन्नागतमात्रे भूतस्तं भूमौ पातयित्वा विददार; तदा यीशुस्तममेध्यं भूतं तर्जयित्वा बालकं स्वस्थं कृत्वा तस्य पितरि समर्पयामास।