तेन कृत्स्नसुरियादेशस्य मध्यं तस्य यशो व्याप्नोत्, अपरं भूतग्रस्ता अपस्मारर्गीणः पक्षाधातिप्रभृतयश्च यावन्तो मनुजा नानाविधव्याधिभिः क्लिष्टा आसन्, तेषु सर्व्वेषु तस्य समीपम् आनीतेषु स तान् स्वस्थान् चकार।
मार्क 5:18 - सत्यवेदः। Sanskrit NT in Devanagari अथ तस्य नौकारोहणकाले स भूतमुक्तो ना यीशुना सह स्थातुं प्रार्थयते; अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অথ তস্য নৌকাৰোহণকালে স ভূতমুক্তো না যীশুনা সহ স্থাতুং প্ৰাৰ্থযতে; সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অথ তস্য নৌকারোহণকালে স ভূতমুক্তো না যীশুনা সহ স্থাতুং প্রার্থযতে; သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အထ တသျ နော်ကာရောဟဏကာလေ သ ဘူတမုက္တော နာ ယီၑုနာ သဟ သ္ထာတုံ ပြာရ္ထယတေ; satyavEdaH| Sanskrit Bible (NT) in Cologne Script atha tasya naukArOhaNakAlE sa bhUtamuktO nA yIzunA saha sthAtuM prArthayatE; સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અથ તસ્ય નૌકારોહણકાલે સ ભૂતમુક્તો ના યીશુના સહ સ્થાતું પ્રાર્થયતે; satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script atha tasya naukArohaNakAle sa bhUtamukto nA yIzunA saha sthAtuM prArthayate; |
तेन कृत्स्नसुरियादेशस्य मध्यं तस्य यशो व्याप्नोत्, अपरं भूतग्रस्ता अपस्मारर्गीणः पक्षाधातिप्रभृतयश्च यावन्तो मनुजा नानाविधव्याधिभिः क्लिष्टा आसन्, तेषु सर्व्वेषु तस्य समीपम् आनीतेषु स तान् स्वस्थान् चकार।
यीशोः सन्निधिं गत्वा तं भूतग्रस्तम् अर्थाद् बाहिनीभूतग्रस्तं नरं सवस्त्रं सचेतनं समुपविष्टञ्च दृृष्ट्वा बिभ्युः।
ततो दृष्टतत्कार्य्यलोकास्तस्य भूतग्रस्तनरस्य वराहव्रजस्यापि तां धटनां वर्णयामासुः।
हे सर्व्वोपरिस्थेश्वरपुत्र यीशो भवता सह मे कः सम्बन्धः? अहं त्वामीश्वरेण शापये मां मा यातय।