ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 5:14 - सत्यवेदः। Sanskrit NT in Devanagari

तस्माद् वराहपालकाः पलायमानाः पुरे ग्रामे च तद्वार्त्तं कथयाञ्चक्रुः। तदा लोका घटितं तत्कार्य्यं द्रष्टुं बहिर्जग्मुः

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তস্মাদ্ ৱৰাহপালকাঃ পলাযমানাঃ পুৰে গ্ৰামে চ তদ্ৱাৰ্ত্তং কথযাঞ্চক্ৰুঃ| তদা লোকা ঘটিতং তৎকাৰ্য্যং দ্ৰষ্টুং বহিৰ্জগ্মুঃ

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তস্মাদ্ ৱরাহপালকাঃ পলাযমানাঃ পুরে গ্রামে চ তদ্ৱার্ত্তং কথযাঞ্চক্রুঃ| তদা লোকা ঘটিতং তৎকার্য্যং দ্রষ্টুং বহির্জগ্মুঃ

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တသ္မာဒ် ဝရာဟပါလကား ပလာယမာနား ပုရေ ဂြာမေ စ တဒွါရ္တ္တံ ကထယာဉ္စကြုး၊ တဒါ လောကာ ဃဋိတံ တတ္ကာရျျံ ဒြၐ္ဋုံ ဗဟိရ္ဇဂ္မုး

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tasmAd varAhapAlakAH palAyamAnAH purE grAmE ca tadvArttaM kathayAnjcakruH| tadA lOkA ghaTitaM tatkAryyaM draSTuM bahirjagmuH

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તસ્માદ્ વરાહપાલકાઃ પલાયમાનાઃ પુરે ગ્રામે ચ તદ્વાર્ત્તં કથયાઞ્ચક્રુઃ| તદા લોકા ઘટિતં તત્કાર્ય્યં દ્રષ્ટું બહિર્જગ્મુઃ

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tasmAd varAhapAlakAH palAyamAnAH pure grAme ca tadvArttaM kathayAJcakruH| tadA lokA ghaTitaM tatkAryyaM draSTuM bahirjagmuH

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 5:14
5 अन्तरसन्दर्भाः  

अन्यञ्च सारमेयेभ्यः पवित्रवस्तूनि मा वितरत, वराहाणां समक्षञ्च मुक्ता मा निक्षिपत; निक्षेपणात् ते ताः सर्व्वाः पदै र्दलयिष्यन्ति, परावृत्य युष्मानपि विदारयिष्यन्ति।


ततो वराहरक्षकाः पलायमाना मध्येनगरं तौ भूतग्रस्तौ प्रति यद्यद् अघटत, ताः सर्व्ववार्त्ता अवदन्।


यीशुनानुज्ञातास्तेऽपवित्रभूता बहिर्निर्याय वराहव्रजं प्राविशन् ततः सर्व्वे वराहा वस्तुतस्तु प्रायोद्विसहस्रसंङ्ख्यकाः कटकेन महाजवाद् धावन्तः सिन्धौ प्राणान् जहुः।


यीशोः सन्निधिं गत्वा तं भूतग्रस्तम् अर्थाद् बाहिनीभूतग्रस्तं नरं सवस्त्रं सचेतनं समुपविष्टञ्च दृृष्ट्वा बिभ्युः।


तद् दृष्ट्वा शूकररक्षकाः पलायमाना नगरं ग्रामञ्च गत्वा तत्सर्व्ववृत्तान्तं कथयामासुः।