अन्यञ्च सारमेयेभ्यः पवित्रवस्तूनि मा वितरत, वराहाणां समक्षञ्च मुक्ता मा निक्षिपत; निक्षेपणात् ते ताः सर्व्वाः पदै र्दलयिष्यन्ति, परावृत्य युष्मानपि विदारयिष्यन्ति।
मार्क 5:13 - सत्यवेदः। Sanskrit NT in Devanagari यीशुनानुज्ञातास्तेऽपवित्रभूता बहिर्निर्याय वराहव्रजं प्राविशन् ततः सर्व्वे वराहा वस्तुतस्तु प्रायोद्विसहस्रसंङ्ख्यकाः कटकेन महाजवाद् धावन्तः सिन्धौ प्राणान् जहुः। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যীশুনানুজ্ঞাতাস্তেঽপৱিত্ৰভূতা বহিৰ্নিৰ্যায ৱৰাহৱ্ৰজং প্ৰাৱিশন্ ততঃ সৰ্ৱ্ৱে ৱৰাহা ৱস্তুতস্তু প্ৰাযোদ্ৱিসহস্ৰসংঙ্খ্যকাঃ কটকেন মহাজৱাদ্ ধাৱন্তঃ সিন্ধৌ প্ৰাণান্ জহুঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যীশুনানুজ্ঞাতাস্তেঽপৱিত্রভূতা বহির্নির্যায ৱরাহৱ্রজং প্রাৱিশন্ ততঃ সর্ৱ্ৱে ৱরাহা ৱস্তুতস্তু প্রাযোদ্ৱিসহস্রসংঙ্খ্যকাঃ কটকেন মহাজৱাদ্ ধাৱন্তঃ সিন্ধৌ প্রাণান্ জহুঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယီၑုနာနုဇ္ဉာတာသ္တေ'ပဝိတြဘူတာ ဗဟိရ္နိရျာယ ဝရာဟဝြဇံ ပြာဝိၑန် တတး သရွွေ ဝရာဟာ ဝသ္တုတသ္တု ပြာယောဒွိသဟသြသံင်္ချကား ကဋကေန မဟာဇဝါဒ် ဓာဝန္တး သိန္ဓော် ပြာဏာန် ဇဟုး၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yIzunAnujnjAtAstE'pavitrabhUtA bahirniryAya varAhavrajaM prAvizan tataH sarvvE varAhA vastutastu prAyOdvisahasrasaMgkhyakAH kaTakEna mahAjavAd dhAvantaH sindhau prANAn jahuH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યીશુનાનુજ્ઞાતાસ્તેઽપવિત્રભૂતા બહિર્નિર્યાય વરાહવ્રજં પ્રાવિશન્ તતઃ સર્વ્વે વરાહા વસ્તુતસ્તુ પ્રાયોદ્વિસહસ્રસંઙ્ખ્યકાઃ કટકેન મહાજવાદ્ ધાવન્તઃ સિન્ધૌ પ્રાણાન્ જહુઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yIzunAnujJAtAste'pavitrabhUtA bahirniryAya varAhavrajaM prAvizan tataH sarvve varAhA vastutastu prAyodvisahasrasaMGkhyakAH kaTakena mahAjavAd dhAvantaH sindhau prANAn jahuH| |
अन्यञ्च सारमेयेभ्यः पवित्रवस्तूनि मा वितरत, वराहाणां समक्षञ्च मुक्ता मा निक्षिपत; निक्षेपणात् ते ताः सर्व्वाः पदै र्दलयिष्यन्ति, परावृत्य युष्मानपि विदारयिष्यन्ति।
तदा यीशुरवदत् यातं, अनन्तरं तौ यदा मनुजौ विहाय वराहान् आश्रितवन्तौ, तदा ते सर्व्वे वराहा उच्चस्थानात् महाजवेन धावन्तः सागरीयतोये मज्जन्तो मम्रुः।
तस्माद् वराहपालकाः पलायमानाः पुरे ग्रामे च तद्वार्त्तं कथयाञ्चक्रुः। तदा लोका घटितं तत्कार्य्यं द्रष्टुं बहिर्जग्मुः
यूयं शैतान् पितुः सन्ताना एतस्माद् युष्माकं पितुरभिलाषं पूरयथ स आ प्रथमात् नरघाती तदन्तः सत्यत्वस्य लेशोपि नास्ति कारणादतः स सत्यतायां नातिष्ठत् स यदा मृषा कथयति तदा निजस्वभावानुसारेणैव कथयति यतो स मृषाभाषी मृषोत्पादकश्च।
यतः स स्वर्गं गत्वेश्वरस्य दक्षिणे विद्यते स्वर्गीयदूताः शासका बलानि च तस्य वशीभूता अभवन्।
तेषां राजा च रसातलस्य दूतस्तस्य नाम इब्रीयभाषया अबद्दोन् यूनानीयभाषया च अपल्लुयोन् अर्थतो विनाशक इति।