तेन कृत्स्नसुरियादेशस्य मध्यं तस्य यशो व्याप्नोत्, अपरं भूतग्रस्ता अपस्मारर्गीणः पक्षाधातिप्रभृतयश्च यावन्तो मनुजा नानाविधव्याधिभिः क्लिष्टा आसन्, तेषु सर्व्वेषु तस्य समीपम् आनीतेषु स तान् स्वस्थान् चकार।
मार्क 5:12 - सत्यवेदः। Sanskrit NT in Devanagari तस्माद् भूता विनयेन जगदुः, अमुं वराहव्रजम् आश्रयितुम् अस्मान् प्रहिणु। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তস্মাদ্ ভূতা ৱিনযেন জগদুঃ, অমুং ৱৰাহৱ্ৰজম্ আশ্ৰযিতুম্ অস্মান্ প্ৰহিণু| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তস্মাদ্ ভূতা ৱিনযেন জগদুঃ, অমুং ৱরাহৱ্রজম্ আশ্রযিতুম্ অস্মান্ প্রহিণু| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တသ္မာဒ် ဘူတာ ဝိနယေန ဇဂဒုး, အမုံ ဝရာဟဝြဇမ် အာၑြယိတုမ် အသ္မာန် ပြဟိဏု၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tasmAd bhUtA vinayEna jagaduH, amuM varAhavrajam Azrayitum asmAn prahiNu| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તસ્માદ્ ભૂતા વિનયેન જગદુઃ, અમું વરાહવ્રજમ્ આશ્રયિતુમ્ અસ્માન્ પ્રહિણુ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tasmAd bhUtA vinayena jagaduH, amuM varAhavrajam Azrayitum asmAn prahiNu| |
तेन कृत्स्नसुरियादेशस्य मध्यं तस्य यशो व्याप्नोत्, अपरं भूतग्रस्ता अपस्मारर्गीणः पक्षाधातिप्रभृतयश्च यावन्तो मनुजा नानाविधव्याधिभिः क्लिष्टा आसन्, तेषु सर्व्वेषु तस्य समीपम् आनीतेषु स तान् स्वस्थान् चकार।
अन्यञ्च सारमेयेभ्यः पवित्रवस्तूनि मा वितरत, वराहाणां समक्षञ्च मुक्ता मा निक्षिपत; निक्षेपणात् ते ताः सर्व्वाः पदै र्दलयिष्यन्ति, परावृत्य युष्मानपि विदारयिष्यन्ति।
यीशुनानुज्ञातास्तेऽपवित्रभूता बहिर्निर्याय वराहव्रजं प्राविशन् ततः सर्व्वे वराहा वस्तुतस्तु प्रायोद्विसहस्रसंङ्ख्यकाः कटकेन महाजवाद् धावन्तः सिन्धौ प्राणान् जहुः।
शयतानः कल्पनास्माभिरज्ञाता नहि, अतो वयं यत् तेन न वञ्च्यामहे तदर्थम् अस्माभिः सावधानै र्भवितव्यं।
यूयं प्रबुद्धा जाग्रतश्च तिष्ठत यतो युष्माकं प्रतिवादी यः शयतानः स गर्ज्जनकारी सिंह इव पर्य्यटन् कं ग्रसिष्यामीति मृगयते,